________________
आगम
(४४)
प्रत
सूत्रांक
॥४१॥
दीप
अनुक्रम [४३]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-] / गाथा ||४१ || -
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
शिष्यानुवर्त्तनाकौशल्यख्यापनार्थमुक्तं 'प्रकृत्या मधुरवाच' मिति, तं दूष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि । पुनरपि दूष्यगणिन एव स्तुतिमाह
| सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं पडिच्छयसएहि पणिवइए ॥४२॥ तेषां दूष्यगणिनां 'प्राचनिकानां' प्रवचने - प्रवचनार्थकथने नियुक्ताः प्राचनिकास्तेषां तत्कालापेक्षया युगप्रधानानामित्यर्थः पादान् लक्षणैः- शङ्खचक्रादिभिः प्रशस्तान् श्रेष्ठान् तथा सुकुमारम्-अकर्कश कोमलं-मनोज्ञं तलं येषां तान्, पुनः किम्भूतानित्याह-प्रातीच्छिकशतैः प्रणिपतितान्, इह ये गच्छान्तरवासिनः खाचार्य पृष्ट्वा गच्छान्तरेऽनुयोगश्रवणाय समागच्छन्ति अनुयोगाचार्येण च प्रतीच्छ्यन्ते अनुमन्यन्ते ते प्रातीच्छिका उच्यन्ते, खाचार्यानुज्ञापुरःसरमनुयोगाचार्यप्रतीच्छया चरन्तीति प्रातीच्छिका इति व्युत्पत्तेः तेषां शतैः प्रणिपतितान्- नमस्कृतान् 'प्रणिपतामि' नमस्करोमि ॥ तदेवमावलिकाक्रमेण महापुरुषाणां स्तवमभिधाय सम्प्रति सामान्येन श्रुतधरनमस्कार माहजे अन्ने भगवंते कालिअसुयआणुओगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं ॥४३॥ ये अन्येऽतीता भाविनश्च भगवन्तः श्रुतरत्ननिकरपूरितत्वात् समत्रैश्वर्यादिमन्तः कालिकश्रुतानुयोगिनो धीराविशिष्टधिया राजमानाः तान् 'शिरसा' उत्तमाङ्गेन प्रणम्य 'ज्ञानस्य' आभिनिवोधिकादेः 'प्ररूपणां' प्ररूपणाका
१ तवनियमससंजम विषयनवसंतिम वरयाणं सीलं गुणपआिण अणुओगजुगप्पाणानं ॥ १॥ (प्र.)
सामान्येन श्रुतधरमहर्षीणां नमस्कारम्
Forest Use Onl
~118~
५
१०
१३