________________
मूलाका:
नन्दी चूलिका-सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा:
मुलाक:
पृष्ठांक: ००८
००१-
। ००८ ।
| विषय: नन्दी-सूत्रं → वीरस्तुति → संघस्तुति » जिन व गणधरवंदना →स्थविरावली
मूलांक:
| विषयः →श्रोता, पर्षदा
ज्ञानस्य भेदा: → अवधिज्ञान वर्णनं
मन:पर्यवज्ञान-वर्णनं "केवलज्ञान-वर्णनं
| पृष्ठांक: | | मलाक:
विषय:
| पृष्ठांक: ११५
"मतिश्रुत ज्ञान वर्णनं । २८६ १३६
, अङ्गप्रविष्ठसूत्र वर्णनं । ४२४ १५९ २०५ ०१- अनुज्ञानन्दी-परिशिष्ठं १ ५०९ २२९ । ०१- योगनन्दी- परिशिष्ठं | ५१४
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
~10~