________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [६०]
प्रत सूत्रांक ||१||
5455%E5%
उत्तराध्य. प्रतीत्य घटज्ञानं पदं प्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं अध्ययनम्
ज्ञानमिति,प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य, तत उभयविषयत्वादुमयसम्बन्धनसं-12 बृहद्वृत्ति
योगः। आह एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निर्वत्तिः' इत्युत्तरत्रैवकारस्थ भिन्नक्रमत्वानिवृत्तिरेष ॥४१॥ -सकलावरणक्षयादुत्पचिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानखेति गम्यते, इदमाकूतम्-छमस्थज्ञानं हि मत्यादिकं
लन्धिरूपतयोत्पन्नमप्युपयोगरूपतायां बाथमपि घटादिकमपेक्षते, तथाहि-घटं प्रतीत्य घटज्ञानं पदं प्रतीत्य पटज्ञानं, ४ केवलिनस्तु ज्ञानं लन्धिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति न वाझं घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकालमेव
सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाधात्म्यवेदितयैवोपयोगभावात् , यदुक्तम्-"उभयावरणाईतो केवलवरकणाणदंसणसहायो । जाणइ पासद य जिणो सर्व णेयं सयाकालं ॥१॥" ततः केवलज्ञानस्य सर्वत्र सततोपयो
गेन नोपयोगं प्रति बाह्यापेक्षेति निर्वृत्तिरेव प्रत्ययः, ततो न छद्मस्थज्ञानस्येव प्रत्ययत उभयसंयोगः। आह-उक्त एव ज्ञानस्योभयसंयोगः, तत् किं पुनरुच्यते ?, सत्यम् , उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपा-14 धिभेदेनानेकसम्बन्धसम्भवण्यापनाय जन्यजनकभावेनोच्यते इति न दोपः । उभयसम्बन्धनसंयोगमेव पुनः खखा-IAll
॥४१॥ मिभावेनाह-दिहान्ते-उपचीयन्ते पुद्गलैरिति देहाः-कायाः ते च बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्का
१ उभयावरणातीतः केवलवरज्ञानदर्शनस्वभावः । जानाति पश्यति च जिनः सर्व शेयं सदाकालम् ॥१॥
दीप
अनुक्रम
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~93~