________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||१|| ___ नियुक्ति: [१७]
प्रत सूत्रांक
उत्तराध्य.
भरवश्यं शिष्यमाधिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बायनेतिकृत्वा वायसम्बन्धनसंयोगः, अध्ययनम
ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्वाक्षेबृहद्वृत्तिः
पकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्यशिष्यभार्यापतीनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितृणां ॥३८॥
जन्वजनकभावः (०१०००) शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः ॥ ५७ ॥ सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोः खरूपमाहआयरिओ तारिसओजारिसओ नवरि हुज्ज सो चेव । आयरियस्सवि सीसो सरिसो सवेहिवि गुणेहिं ५८
व्याख्या-आचार्यः 'तादृशः' तथाविधः, यारशः क इत्याह-यारशो 'नवर' मिति यदि परं भवेत् 'सचेव' कति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्थाचार्य एवान्यः सदृशो भवति, न पुनरना18| चायः, आचायेंगुणानामन्यत्राविद्यमानत्वात् , न बाचार्यादन्यः षटत्रिंशतसङ्ख्यगणिगुणसमन्वित इहास्ति, तत्सम-1 दान्वितत्वे वन्योऽपि तत्त्वत आचार्य एपेति । अथ क एते षटूत्रिंशद्गुणाः १, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टी गणि
सम्पदो द्वात्रिंशत् , तत्र चाचारादिचतर्विधविनयमीलनात पत्रिंशद्भवन्ति. उक्तं च-"अट्टविहा गणिसंपर चउ-II गुणा नवरि होति बत्तीसा । विणओ य च उभेओ छत्तीस गुणा हवंतेए ॥१॥" तत्राष्टी गणिसम्पद इमाः१अष्टविधा गणिसंपत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भेदः पदिशद्णा भवन्त्येते ॥१॥
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~87