________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [१६]
अध्ययनम्
प्रत सूत्रांक
उत्तराध्या अभिलापसामान्यविषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकपायजीवसम्बन्धि- बृहद्वृत्तिः
त्वात् , वक्ष्यति हि-"संबंधणसंजोगो कसायब(लस्स होइ जीवस्स" ति, कस्यचिन्नाम्न्यप्यभिष्यकसम्भवादभि
प्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोऽपि यत्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वा॥३७॥
जन्मिश्रः संम्बन्धनसंयोगः पुनर्ज्ञातव्यः, यः कीगित्याह-'तदुभए'त्ति प्रारबत्तदुभयेन-आत्मवावलक्षणेन तदुभयस्मिन्
वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी बास|न्तिकः, अत्र क्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयस|म्बन्धनसंयोग उच्यते । नन्वेवं न कदाचिन्नामादिपिकलैरौदयिकादिमिरौदयिकादिरहितैर्वा नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्यात्कदाचिदीदायिकादिभिः कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः ॥५६॥ प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाहआयरिय सीस पुत्तो पिया य जणणी य होइ धूया य। भज्जा पइ सीउण्हं तमुजछायाऽऽयवे चेव ॥५७॥ व्याख्या-आङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचारयति वा परान् आचर्यते वा मुक्यर्थि
दीप
अनुक्रम
CC
॥३७॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~85