________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||१|| __ नियुक्ति: [४३]
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः
प्रत सुत्रांक
तयाऽनुकूलश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकखरादिरिति गाथार्थः ॥४३॥ इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया समेवाहसव्वा ओसहजुत्ती गंधजुत्ती य भोयणविही य । रागविहि गीयवाइयविही अभिप्पेयमणुलोमो ॥४॥
व्याख्या-'सर्वाः' समस्ताः, कोऽर्थः ?-इन्द्रियाणामनुकूलाः प्रतिकूलाश्च, अस्य चौपधयुक्त्यादिभिः प्रत्येक |सम्वन्धः, ततश्च औषधादीनाम्-अगुरुकुङ्कुमादीनां सजिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनी-| तयो वा औषधयुक्तयः, गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताश्च, भोजनस्य -अन्नस्य विधयः-शाल्योदनादयः कोद्रवभक्कादयश्च भेदाः भोजनविधयः ते च, 'रागविहिगीयवाइयविहि' चि सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः, तत्र रञ्जनं रागः-कुसुम्भादिना वर्णान्तरापादनं तद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति, अत्र विधिशब्दस्योभयत्र योगात्, गीत-गानं तद्विषयः-कोकिलारुतानुकारित्वादयः काकखरानुविधायित्वादयश्च, वादित्रम्-आतोद्यम्, इह चोपचारात्तद्ध्वनिः तद्विधयो-मृदङ्गादिखनाः केवलकरटिकादिखनाच, चशब्दो नृत्तादिविधिसमुच्चयार्थः, एते किमित्याह-अभिष्पेयं' ति अभिप्रेतार्थी उच्यन्ते, कीरशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः ? शुभा अशुभा
दीप
अनुक्रम
॥३०॥
ॐ34%AE
JABERatinintamational
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~71