________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -]/ गाथा ||१|| ___ नियुक्ति: [३०]
प्रत
सूत्रांक ||१||
प्रस्तुताध्ययनम् , इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्वेति । स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनियुक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याचं पदं । स्पृशन्निक्षेप्तुमाह नियुक्तिकृत्
संजोगे निक्खेवो छक्को दुविहो उ दवसंजोगे । संजुत्तगसंजोगो नायवियरेयरो चेव ॥ ३०॥ __व्याख्या-'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, पटू परिमाणमस्येति षट्कः प्राग्वत्कन् , एतद्भेदाश्च दिनामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच नोक्काः, अत्र च-'संहितादिर्यतो
मान्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरधु, न व्याख्या युज्यते ततः॥१॥ इत्याहुरविभाव्यैव, स्थाबाद 18 वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम् ॥ २ ॥ स्वादस्तीत्यादिको वादः, स्थाबाद इति गीयते ।। दानयो न च विमुच्याय, द्रव्यपर्यायवादिनी ॥३॥ अतश्चैतव्योपेतं, खं मतं समुदाहतम् । साततत्वसंविद्भिः, स्थाद्वादः परमेश्वरैः॥४॥ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमनौव्यख्यापकं सम्प्रचक्षते ॥५॥ उत्पत्तिविगमावत्र, मतं पर्यायवादिनः। द्रव्यार्थिकस्य तु प्रौव्यं, मातृकास्यपदत्रये ॥६॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु । तदेवान्वयित्वेन, नामस्थापनयोरपि ॥ ७ ॥ अन्वयित्वं तु सर्वत्र, सके
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~52