________________
आगम
(४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम [१२८]
उत्तराध्य.
बृहद्वृत्तिः
॥ २३६ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) मूलं [--] / गाथा || १३...|| निर्युक्ति: [२२५]
अध्ययनं [५],
यते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् उक्तं हि* "पढमंमि य संघयणे वहते सेलकुडसामाणे । तेसिंपि य वोच्छेओ चोहसपुवीण वोच्छेए ॥ १ ॥” कथं चान्यथैवंविधविशिष्टधृतिसंहननाभावे- 'पुवभवियवेरेणं देवो साहरद्द कोऽवि पायाले । मा सो चरिमसरीरो न वेयणं किंपि पावेजा ॥ १ ॥' तथा 'देवी नेहेण नयइ देवारण्णं व इंदभवणं वा । जहियं इट्ठा कंता सबसुहा हुंति सुभावा ॥२॥ उप्पण्णे उवसग्गे दिवे माणुस्सए तिरिक्खे य । सधे पराजिणित्ता पाओवगया परिहरति ॥ ३ ॥ पुचावरउत्तरेहिं दाहिणवाएहिं आवडतेहिं । जह नवि कंपइ मेरू तह झाणातो नवि चलति ॥ ४ ॥” इति मरणविभक्तिकृदुक्तं महासामर्थ्यं सम्भवि, किञ्च - तीर्थकर सेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चायादि - "सचे" सङ्घद्धार सङ्घण्णू सङ्घकम्मभूमीसु । सबगुरू सचहिया सधे मेरुसु अहिसित्ता ॥ १ ॥
१ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तस्यापि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥ १ ॥ २ पूर्वभविकवैरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो न वेदनां कामपि प्राप्नुयात् ॥ १ ॥ ३ देवः स्नेहेन नयति देवारण्यं वेन्द्रभवनं वा । यत्रेष्टाः कान्ताः सर्वसुखा भवन्ति शुभभावाः २ || ४ उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकान् तैरखांश्च सर्वान् पराजित्य पादपोपगताः परिहरन्ति ॥३॥ पूर्वापरोत्तरैर्दक्षिणवातैश्चापतद्भिः । यथा नापि कम्पते मेरुस्तथा ध्यानान्नापि चलन्ति ॥ ४ ॥ ६ सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिषु । सर्वगुरवः सर्वहिताः सर्वे मेरुषु अभिषिक्ताः ॥ १ ॥
Euston mar
For Parthen
अकाम
मरणाध्य.
~ 479~
५
॥२३६॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः