________________
आगम
(४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम
[१२८]
Jam Euston in
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) अध्ययनं [५], मूलं [--] / गाथा || १३...|| निर्युक्ति: [२१४]
१३ गृपृष्ठमरणं १४ 'मरणं भत्तपरिण्ण'त्ति भक्तपरिज्ञामरणम् १५ इङ्गिनीमरणं १६ पादपोपगमनमरणं १७ चेति गाथाद्वयार्थः ॥ २१२-२१३ ॥ सम्प्रत्यतिबहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायगर्भ निगमनमाहसत्तरसविहाणाई मरणे गुरुणो भांति गुणकलिआ । तेसिं नामविभत्तिं वृच्छामि अहाणुपुत्रीए ॥ २१४ ॥
व्याख्या -सप्तदश सप्तदशसङ्ख्यानि विधीयन्ते - विशेषाभिव्यक्तये क्रियन्त इति विधानानि-भेदाः 'मरणे' मरणविषयाणि 'गुरवः' पूज्यास्तीर्थकृद्रणभृदादयो 'भणन्ति' प्रतिपादयन्ति, गुणैः सम्यग्दर्शनज्ञानादिभिः कलितायुक्ता गुणकलिताः, न तु वयमेव इत्याकूतं वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह- 'तेषां ' मरणानां नाम्नाम्-अभिधानानामनन्तरमुपदर्शितानां विभक्तिः- अर्थतो विभागो नामविभक्तिस्तां 'वक्ष्ये' अभिधास्ये, 'अथे'त्यनन्तरमेव आनुपू- क्रमेणेति गाथार्थः ॥ २१४ ॥ यथाप्रतिज्ञातमाह
अणुसमयनिरंतरमवीइसन्नियं तं भणति पंचविहं । दवे खित्ते काले भवे य भावे य संसारे ॥ २१५ ॥
व्याख्या- 'अणुसमर्थ' समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतोऽपीति मा भूद्धान्तिरत आह--- निरन्तरं, न सान्तरम्, अन्तरालासम्भवात् किं तदेवंविधम् १- अवीइसंनियं' ति प्राकृतत्वादा - समन्ताद्वीचय इव वीचयः । प्रतिसमय मनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदाऽऽवीचि, ततश्चा
For Parsons Pre Ord
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~468~