________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1, नियुक्ति: [२९]
अध्ययनम्
॥१६॥
I
उत्तराध्य.INमामा
भावा उवइटवा जे जहा जिणिदेहि । ते तह सहहह नरो दसणविणओ भवइ तम्हा ॥७॥ नाणं सिक्खइ नाणं बृहद्वृत्तिः
गुणेइ नाणेण कुणइ किच्चाई। णाणी ण ण बंधइ णाणविणीओ हवइ तम्हा ॥८॥ अविहं कम्मचयं जम्हा|2 रित्तं करेइ जयमाणो । णवमण्णं च न बंधइ चरित्तविणओ हवइ तम्हा॥९॥ अवणेइ तवेण तम उवणेइ य सग्ग-1 मोक्खमप्पाणं । तवनियमनिच्छियमई तबोविणीओ हवइ तम्हा ॥ १० ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तहय अणासायणाषिणओ ॥११॥ पडिरूयो खलु विणओ काइयजोगो य वायमाणसिओ । अठ्ठचउबिहदुविहो परूवणा तस्सिमा होइ ॥ १२ ॥ अब्भुट्टाणं अंजलि आसणदाणं अभिग्गह किती य । सुस्सूसण अणुगच्छण संसाहण काय अट्ठविहो ॥ १३ ॥ हियमियअफरुसवाई अणुवीईभास बाइओ ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न कनाति ज्ञानविनीतो भवति तस्मात् ।।८।। अष्टविध कर्मचयं यस्माद्रिक्तं करोति यतमानः । नवमन्यच न बध्नाति चारित्रविनयो भवति सस्मात् ॥ ९॥ अपनयति तपसा तम उपनयति च वर्गमोक्षमात्मानम् । तपोनियमनिश्रितमतिस्तपोविनीतो भवति तस्मात् ॥ १० ॥ अधौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं तथा च अनाशातनाविनयः ॥ ११॥ प्रतिरूपः खलु विनयः कायिकयोगच. वाचिको मानसिकः । अष्टविधः चतुर्विधः द्विविधा प्ररूपणा तस्येयं भवति ॥ १२ ॥ अभ्युत्थानम
M जलिरासनदानमभिप्रहः कृतिकर्म च । शुभूषणमनुगमनं संसाधनं कायिकोऽष्टविधः ॥१३।। हितमितापरुषवादी अनुवीच्य भाषी वाचिको
T
॥१६॥
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~43~