________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति: [१९३-१९४]
प्रत
सूत्रांक ||१||
सेणमवह पोग्गलपरियट्ट देसूर्ण ॥२॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो । भवाण होज साडो सेलेसीचरिमसमयंमि ॥ ३॥ गतं जीवमूलप्रयोगकरणम् , उत्तरप्रयोगकरणमाह| इत्तो उत्तरकरणं सरीरकरणं पओगनिष्फन्नं। तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ १९३॥ संघायणा य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणा उढतिरिच्छाण करणं च ॥१९॥3 ___ व्याख्या-'इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण मिति उत्तरप्रयोगकरणम् , उच्यते इति गम्यते, तत्कतरदित्याह-शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः-वीर्यान्तरायक्षयोपशमजजीववीर्यजनितो व्यापार तेन निष्पन्नं शरीरकरणप्रयोगनिष्पन्नम् , अत एव शरीरनिष्पत्त्यपेक्षया-112 ऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम् , इदमत्र तात्पर्यम्-संसारिणां कार्याणि विसदृशरूपाणि बहूनि दृष्टानि, अतसत्साधनैरपि करणैर्वहुभिरेव भवितव्यं,
नापाः पुद्गलपरावतों देशोनः ॥२॥ तैजसकार्मणयोः पुनः संतानानावितों न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥३॥ का उभयं अनादिणिहणं संतं भव्वाण होज केसिंथि । अन्तरमनादिभावाञ्चन्तविजोगवो न यसि ॥४॥] उभयमनादिनिधनं सान्तं भव्यान | भवेत्केषाश्चित् । अन्तरमनादिभावादत्यन्ताचियोगतो नैवानयोः ॥ ४ ॥
XXRXXXKARMA
दीप
अनुक्रम [११६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~409