________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [४], मूलं [-] / गाथा ||२०,,|| नियुक्ति: [१७९]
प्रत सूत्रांक
+RREEPECIAL
||२०||
॥ ॐ नमः ॥ उक्तं तृतीयमध्ययनम् , अधुना चतुर्थावसरः, तस्य चायमभिसम्बन्धः, इहानन्तराध्ययने | चत्वारि मनुष्यत्वादीन्यङ्गानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोपाय प्रमादो महते च गुणायाप्रमाद इति | मन्यमानः प्रमादाप्रमादी हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि ||
प्राग्वद् न्यावर्णनीयानि तावद् यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च ॥ निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपिपादयिषयाऽऽद्द नियुक्तिकृत्
नामंठवणपमाओ दवे भावे य होइ नायवो । एमेव अप्पमाओ चउबिहो होइ नायवो ॥ १७९॥
व्याख्या-'णामंठवणपमाए'त्ति, प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'दवे'इति । द्रव्यप्रमादः 'भावे यत्ति भावप्रमादश्च भवति ज्ञातव्यः, 'एवमेवेति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतुविधो भवति ज्ञातव्य इति गाथार्थः ॥१७९॥ इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सुराह
मज्ज विसय कसाया निदा विगहा य पंचमी भणिया। इअपंचविहो एसो होइ पमाओ य अपमाओ १८० द व्याख्या--माद्यन्ति येन तत् मद्य, यशाद्गम्यागम्यवाच्यावाच्यादिविभाग जनो न जानाति, अत एवाह
“कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं मद्यमित्यतः॥१॥" विषीदन्ति-धर्म प्रति
94546456*6*64
दीप अनुक्रम [११५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अथ अध्ययनं -४ "प्रमादाप्रमाद" आरभ्यते
~387