________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [-] / गाथा ||१२|| नियुक्ति: [१७८...]
प्रत
सूत्रांक
||१२||
Kएगमासपरियाए समणे वतरियाणं तेयल्लेसं बीईवयति' इत्याद्यागमेनोक्तं 'नवास्ति राजराजस्य तत्सुख'मित्यादिना
च वाचकवचनेनानूदितं 'याति प्राप्नोति, क इव ?-'घयसित्तेव'त्ति इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावकः-अग्निः, लोकप्रसिद्ध्या, समयप्रसिद्ध्या तु पापहेतुत्वात्पापकः तद्वत् , स च न तथा तृणादिभिदीप्यते यथा घृतेनेत्यस्य घृतसिक्तस्य निर्देतिरनुगीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति,-निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम्। विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ १॥ इति वचनात् , कथंभूतः सन् ?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन घृततपिता-1 निसमान इति सूत्रार्थः ॥ १२ ॥ पठन्ति च नागार्जुनीयाः-"चउद्धा संपयं लबुं, इहेव ताव भायते । तेयते तेज-18
संपन्ने, घयसित्तेव पावए ॥१॥ ति" तत्र चतुर्धा-चतुष्प्रकारां संपदा-सम्पत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा 0 xइहैव लोके तावद् , आस्तां परत्र, 'भ्राजते' ज्ञानधिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्प-13
नो-युक्तस्तेजःसम्पन्नः, शेषं प्राग्वदिति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदर्य शिष्योपदेशमाहविगिंच कम्मुणो हेडं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिसं ॥१३॥ (सूत्रम्) व्याख्या-'विगिचत्ति वेथिग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविवन्धकस्य 'हेतुम्' उपादानका१ एकमासपर्यायः श्रमणी व्यन्तराणां तेजोलेश्या व्यतित्रजति ।।
दीप अनुक्रम [१०७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~380