________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [3], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७८], भाष्यं [१,२]
*
%
प्रत
सूत्रांक ||४६||
%
ऊहाए पन्नत्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥१॥ बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥२॥
व्याख्या-'ऊहया' खवितकात्मिकया 'प्रज्ञत' प्ररूपित, बोटिकश्चासौ चारित्रविकलतया मुण्डमात्रत्वेन शिवभूतिश्च बोटिकशिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् 'इदम्' अनन्तरोक्तं, यत्रास्योत्पत्तिसदाह-मिथ्यादर्शनम् 'इणमोति आपत्वादिदं रथवीरपुरे समुत्पन्नम् ॥ बोटिकशिवभूतेबोटिकलिङ्गस्य | ४ भवत्युत्पत्तिः, पठ्यते च-'बोडियलिङ्गस्स आसि उप्पत्ती, तत्र च कौण्डिन्यकोट्टवीरी परम्परा-अव्यवच्छिन्नशिप्यपशिष्यसंतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्श यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोट्टवीराभ्यां बोटिकसन्तानस्योत्पत्तिरुक्ता भवतीति गाथाद्वयार्थः ॥ १-२॥ इयता ग्रन्थेन श्रद्धादुर्लभत्वमुक्तम् , अस्थाथ सम्यक्यरूपत्वात् सम्यक्त्वपूर्वकत्वाच संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेयेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य
च व्याख्याने चतुरशेभ्यो हितं तत्खरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानवेति नियुक्तिकृता नोपद-18 सर्शिता । गतो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तबचत्तारि परमंगाणि, दुल्लहाणिह जंतुणो। माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥१॥ (सूत्रम्) व्याख्या-'चत्वारि चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकारणत्वेन परमाझा
%
दीप अनुक्रम [९५]]
%
:0
-7
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~370