________________
आगम (४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [...] / गाथा ||४६...|| निर्युक्ति: [१६९]
अध्ययनं [३],
हुशो दृष्टिसंवादं भक्तादिज्ञानं व्यवहारतो निश्चयकारि, तर्हि यत्यादिज्ञानमपि तत एव तथाऽस्तु, युक्तं चैतत् छद्मस्थावस्थायां व्यवहारनयाश्रयत्वात् सर्वश्रेष्ठानाम्, अन्यथा हि तीर्थोच्छेदप्रसङ्गः, तदुक्तम् — “छेउमत्थसमयचज्जा ववहारणयाणुसारिणी सचा । तं तह समायरंतो मुज्झइ सोवि सुद्धमई (मणो ॥ १ ॥ जह जिणमयं पवज्जह ता मा विवहारणिच्छए सुयह । ववहारणउच्छेष तित्थुच्छेओ जतोऽवस्सं ॥ २ ॥ ततश्थ - बहुशो दृष्टिसंवादं सत्यं संव्यविहारतः । भक्तादिष्विव विज्ञानं, वस्तु व्यक्तं तदिष्यताम् ॥ १ ॥ प्रयोगश्च यत् ज्ञानं बहुशो दृष्टिसंवादं तत्सत्यं, यथा भक्तादिज्ञानं, बहुशो दृष्टिसंवादं च यत्यादिज्ञानम्, इत्याद्यनुशिष्यमाणा अपि यदा तु न गुरुवचनमिष्टवन्तः | तो अणिच्छन्ता य बारसविणं काउस्सग्गेणं उग्घाडिया, जाहे रायगिहं णयरिं गया, तत्थ मोरियवंसप्पसूतो बलभदो नाम राया समणोवासतो, तेण ते आगमिया- जहा इहं आगभियत्ति, ताहे तेणं गोहा आणत्ता वच्चह गुण
१ छद्मस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । तां तथा समाचरन् शुभ्यति सर्वोऽपि शुद्धमतिः ( विशुद्धमनाः ) ॥१॥ यदि जिनमतं प्रपद्यध्वं तदा मा व्यवहारनिश्चयौ मुभ्वत । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् । २ तदा अनिच्छन्तश्च द्वादशविधेन कायोत्सर्गेण उद्घाटिताः, यदा राजगृहं नगरं गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः तेन ते ज्ञाताः यथेहागता इति तदा तेनारक्षका आज्ञप्ताः, -व्रजत गुण
Education Intational
For Parts Only
www.laincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~332~