________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1, नियुक्ति: [२७]
बृहद्वृत्तिः
उत्तराध्य
प्यामि' व्याख्याद्वारेण संशब्दयिष्यामीति गाथार्थः ॥ २७॥ तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न 18 च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुता
ध्ययनस्यानुयोगविधानक्रममर्थाधिकारं चाहतत्थज्झयणं पढमं विणयसुयं तस्सुवकमाईणि । दाराणि पन्नवेउं अहिगारो इत्थ विणएणं ॥ २८ ॥ ___ व्याख्या-'तत्र' एतेष्यध्ययनेषु मध्ये अध्ययन 'प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनयश्रुतं मध्यपदलोपी समासः, 'तस्य' इति विनयश्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्खेहानेकधाऽभिधानात् । आह–'पढमे| विणओ' इत्यनेनैवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः ॥ २८ ॥ अत्रापि 'प्ररूप्येत्सवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत
इति, अनुयोगद्वारेपूक्तत्यात्, तदुक्तानुसारेण किश्चिदुच्यते-इह चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनुगमो || नियति, तद्भेदा यथाक्रमं द्वौ प्रयो द्वौ द्वौ चेति, निरुक्तिश्चैवम-उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः
समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मक क्षेपणं-न्यसनं निक्षेपः, अनुरूपं सूत्रार्था
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अथ अध्ययनं - १ “विनयश्रुत" आरभ्यते
~31