________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||४४|| नियुक्ति: [१२२]
बृहद्धत्तिः
प्रत सूत्रांक ||४४||
उत्तराध्य.
णत्थि णूणं परे लोए, इवी वावि तवस्सिणो। अदुवा वंचिओमित्ति, इइ भिक्खूण चिंतए॥४४॥(सूत्रम्)
व्याख्या-नास्ति' न विद्यते 'नून' निश्चितं 'परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वाच्छरीरस्य, तस्य सध्ययनम्
चहैव पातातू, चैतन्यस्य च भूतधर्मभूतत्वात् , तदतिरिक्तख चात्मनः प्रत्यक्षतोऽनुपलभ्यमानत्वाद्, 'ऋद्धिा ' तपो-18 ॥१३शा * माहात्म्यरूपा, अपिः पूरणे, कस्य-तपखिनः, सा च आमशीपध्यादिः-'पादरजसा प्रशमनं सर्वरुजां साधयः क्षणा
स्कुर्युः । त्रिभुवन विस्मयजननान् दद्युः कामांस्तृणाग्राद्वा ॥१॥ धर्माद्रलोमिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । ६ अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥२॥ इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः, 'अदुव'त्ति
अथवा, किंबहुना?-वञ्चितोऽस्मि भोगानामिति गम्यते 'इती'त्यमुना शिरस्तुण्डेनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तंच-"तपांसि यातनाचित्राः, संयमो भोगवञ्चना" इत्यादि, 'इती'सनन्तरमुपदर्शितं भिक्षुः 'न चिन्त-है
येत्' न ध्यायेत् , परिफल्गुरूपत्वादस्य, तथाहि-यत्ताबदुक्तं-'भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, दातदसत्, न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धमत्वेनोत्तरत्र निषेत्स्यमानत्वात् , यदपि ऋद्धिर्वा तपखिनो नास्ति, तदपि वचनमात्रमेव, अथात्मन ||
॥१३॥ ऋद्धीनां चाभावे अनुपलम्भो हेतुरुक्तः, सोऽपि खसम्बन्धी सर्वसम्बन्धी वा?, तत्र न तावदात्मनोऽभावे खसम्बन्ध्यनुपलम्भो हेतुः, खयं तस्य घटादिबदुपलभ्यमानत्वात् , यथैव हि घटादिगता रूपादय उपलभ्यन्ते, तथा आत्म
दीप अनुक्रम [९३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~272