________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||४३|| नियुक्ति: [१२१]
प्रत
CE%
सूत्रांक ||४२
-४३||
उत्तराध्य
व्याख्या-'परितान्तः' खिन्नो याचनया गङ्गाकूले पिताऽशकटायाः संवत्सरेरधीते द्वादशभिरसंस्कृताध्ययनमिति परीषहा||गाथाक्षरार्थः ॥ १२१ ।। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
ध्ययनम् बृहद्वृत्तिः
| गंगाकूले दोन्नि साहू पवइया भायरो, तत्थ एगो बदुसुतो एगो अप्पसुतो, तत्थ जो सो वहुसुतो सो सीसेहिं ॥१२॥ सुत्तत्थनिमित्तमुवसप्पंतेहिं दिवसतो विरेगो नस्थि, रतिपि पडिपुच्छणसिक्खगाईहि सुइयं न लहइ, जो सो अप्प
सुतो सो रतिं सर्व सुयइ । अन्नया कयाई सो आयरिओ णिहापरिखेतितो चिंतेति-अहो मे भाया पुण्णवंतो जो सुयइ, अम्हं पुण मंदपुण्णाणं सुइउंपि ण लब्भइ, तेण णाणावरणिज कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयप-है।
डिकतो कालमासे कालं किच्चा देवलोएसु उववण्णो । तओ चुतो इहेब भारहे वासे आहीरघरे दारतो जातो, कमेण | दिवहितो जोवणत्थो वीवाहितो, दारिया जाया, अतीव रूववती, सा य भद्दकन्नया । कयाइ ताणि पियापुत्ताणि
| १ गडाकूले द्वौ साधू प्रमजितौ भ्रातरौ, तत्रैको बहुश्रुत एकोऽल्पश्रुतः, तत्र यः स बहुश्रुतः स शिष्यैः सूत्रार्थनिमित्तमुपसर्पद्भिर्दिवसतः || क्षणो नास्ति, रात्रावपि प्रतिप्रशाछनाशिक्षणादिभिः स्वपितुं न लभते, यः सोऽल्पधुतः स राधी सर्वा स्वपिति । अन्यदा कदाचित्स आचार्यों है निद्रापरिखेदितश्चिन्तयति-अहो मम भ्राता पुण्यवान् यः स्वपिति, अस्माभिः पुनर्मन्दपुण्यैः स्वपितुमपि न लभ्यते, तेन ज्ञानावरणीय कर्म बद्धं, स तस्मात् स्थानात् अनालोचितप्रतिक्रान्त: कालमासे कालं कृत्वा देवलोकेधूत्पन्नः । ततघ्युतः इहैव भारते वर्षे आभीरगृहे दारको जातः, क्रमेण वृद्धो यौवनस्थो विवाहितः, दारिका जाता, अतीव रूपवती, सा च भद्रकन्यका । कदाचित् ते पितापुत्र्यौ
CAC%
दीप अनुक्रम [९१-९२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~268~