________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि"-मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४२-४३|| नियुक्ति: [१२०]
प्रत
सूत्रांक
॥४२-४३||
उत्तराध्य.||निस्ट्रगमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥(सूत्रम्)11
ध्ययनम् बृहद्वृत्तिः
है तोवहाणमायाय, पडिमं पडिवजओ । एवंपि मे विहरओ, छउमण णियद्दति ॥ ४३॥ (सूत्रम् ) ॥१२८॥
व्याख्या-णिरटुगंमि'त्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, 'विरतः' निवृत्तः, है कस्मात् -मिथुनस्य भावः कर्म वा मैथुनम्-अग्रल तस्मात् , आश्रयान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-"दुपंचया इमे कामा' इत्यादि, सुष्टु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, यः साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुस्वभावं 'कलाण'त्ति विन्दुलोपाकल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुसं, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरती कश्चिदर्थः सिधेन्नैयं ममाज्ञानं भवेत्।। कदाचित् सामान्यचर्ययय न फलावाप्सिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमा' मासिक्यादिभिक्षप्रतिमा 'पडिजिय'त्ति प्रतिपद्याजीकृल्प, पठ्यते च- १२८॥ 'पडिमं पडिवजओ'ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि
१ दुष्पत्यजा इमे कामाः ।
दीप अनुक्रम [९१-९२
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~266~