________________
आगम
(४३)
प्रत
सूत्रांक
||२५||
दीप अनुक्रम
[७४]
उत्तराध्य.
बृहद्वृत्तिः
॥११२॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||२५||
अध्ययनं [२],
निर्युक्ति: [१०८-१०९]
'जो सहद्द हु गामर्केटए अकोसपहारत अणाओ यत्ति इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्, तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ इदानीं मुद्गरद्वारं व्याचिख्यासुः 'सुच्चा णन्ति सूत्रसूचितमुदाहरणमाह
| रायगिहि मालगारो अज्जुणओ तस्स भज्ज खंदसिरी । मुग्गरपाणी गोट्टी सुदंसणो वंदओ णीइ ॥ ११० ॥
व्याख्या - राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्द श्रीः मुहरपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'निरेति'वन्दनार्थं निर्गच्छतीति गाथाक्षरार्थः ॥ ११० ॥ भावार्थस्तु सम्प्रदायादवगम्यः, स चायम् -
iti ret अजुणगो नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी णामा, तस्स रायगिहस्स णयरस्स चहिया मोग्गरपाणी नाम जक्खे अज्जुणगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चैव जक्खो । अन्नया खंदसिरी भत्तं तस्स भत्तारस्त गेउं गया, अग्गाई पुप्फाई धेनुं घरं गच्छति, मोग्गरपाणिघरए य ट्टियाए दुल्हलि
१ यः सहते ग्रामकण्टकान् आक्रोशप्रहारान तर्जनाश्च । २ राजगृहे नगरे अर्जुनो नाम मालाकारः परिवसति, तस्य भार्या स्कन्दश्रीर्नानी, तस्माद्राजगृहान्नगराद्वहिर्मुद्रपाणिर्नाम यक्ष: अर्जुनस्य कुलदेवता, तस्य मालाकारस्य आरामस्य पथि चैव यक्षः । अन्यदा स्कन्दश्री: भक्तं तस्मै भत्रे नेतुं गता, अम्नाणि पुष्पाणि गृहीत्वा गृहं गच्छति, मुहरपाणिगृहे च स्थितायां दुर्ललितायां
Education intimational
For Past Only
परीषहाध्ययनम्
२
~234~
| ॥ ११२ ॥
www.brary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः