________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], ____मूलं [-], नियुक्ति: [३]
अध्ययनम्
बृद्धृत्तिः
T TA
उत्तराध्य. ण्यमूनि, तकि? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यति संशयाप-
४ नोदायाहअंगप्पभवा जिणभासिया य पत्तेयबुद्धसंवाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥४॥
व्याख्या--अङ्गाद्-दृष्टिवादादेः प्रभव-उत्पत्तिरेषामिति अङ्गप्रभवानि, यथा परीपहाध्ययन, वक्ष्यति हि-"कम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुतं । सनयं सोदाहरणं तं चेव इहंपि णायचं ॥१॥" जिनभाषितानि यथा दुमपुष्पिकाऽध्ययन, तद्धि समुत्पन्न केवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति--"तंणिस्साए भगवं सीसाणं|
देह अणुसहि"ति, 'चः' समुचये, प्रत्येकबुद्धाच संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबुदद्धा-कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं. वक्ष्यति हि-'धम्मदृया गीयं तत्र हि कपिलेनेति
प्रक्रमः, संवादः-सङ्कतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमसीओ य संवायसमुट्ठियं तु जम्हेय"मित्यादि । ननु स्थविरविरचितान्येवैतानि, यत आह चूर्णिकृत्-"सुत्ते थेराण अत्तागमो"त्ति
१ कर्मप्रवादपूर्वे सप्तदशे प्राभृते यत्सूत्रम् । सनयं सोदाहरणं तदेवेहापि ज्ञातव्यम् ॥ १॥ २ तन्निनया भगवान् शिष्येभ्यो ददात्यदानुशास्तिम् । ३ धर्मार्थाय गीतम् । ४ गौतमकेशीसंवादतश्च समुत्थितं तु यस्मादिदम् । ५ सूत्रे स्थविराणामात्मागम इति ।
॥५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~21