________________
आगम
(४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम
[६२]
उत्तराध्य.
बृहद्वृत्तिः
॥ ९७ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१३|| निर्युक्ति: [९४-९७]
अध्ययनं [२],
वो, ताहे ते भणति -अच्छह तुम्भे कडिपट्टएणं, सोऽवि थेरो भणइ छत्तणं विणा ण तरामि अच्छिउं छत्तर्यपि, करगेण विणा दुक्खं उच्चारपासवर्ण वोसिरिउ, बंभसुत्तगंपि अच्छउत्ति, अवसेसं सवं परिहरइ । अन्नया य चेहयाई वंदिउं गया, आयरिया वेडगरुवाणि गाहंति, भणह-सवे वंदामो एवं छत्तइलं मोतुं, एवं भणितो, ताहे सो जाणति - इमे मम पुत्ता सुया य वन्दिजंति, अहं कीस न वंदिज्जामि १, ताहे भणति - किमहं अपवइओत्ति ?, ताणि भांति किं पचइयगाणोवाणह करगबंभसुत्तछत्तगाणि भवंति ?, ताहे सो जाणति एयाणिवि ममं पडिचोएंति, ता छड्डेमि, ताहे पुत्तं भणति अलाहि पुत्तगा! छत्तेणं, ताहे ते भांति अलाहि, जाहे उन्हं होहिति ताहे कप्पो उबरिं करेहत्ति, एवं ताणि मोतुं करइलं, तत्थ से पुत्तो भणति मत्तणं चैव सन्नाभूमिं गम्मद, एवं जन्नोवइयं च मुयह,
१ तदा ते भगन्ति तिष्ठत यूयं कटीपट्टकेन, सोऽपि स्थविरो भणति-छत्रेण विना न शक्नोमि स्थातुं, छत्रमपि करकेण विना दु:खमुच्चारप्रभवणं व्युत्त्रष्टुं ब्रह्मसूत्रमपि तिष्ठत्विति, अवशेषं सर्व परिहरति । अन्यदा च चैत्यानि वन्दितुं गताः, आचार्याश्चेट (डिम्भ) रूपाणि ग्राहयन्ति, भणत- सर्वान् बन्दामहे एकं छत्रिणं मुक्त्वा, एवं भणितस्तदा स जानाति इमे मम पुत्रा नप्तारश्च वन्यन्ते, अहं कथं न बन्धे १, तदा भणति किमहमप्रब्रजित इति ?, तानि भणन्ति किं प्रत्रजितानामुपानत्करकजह्मसूत्रण्त्राणि भवन्ति ?, तदा स जानाति एतान्यपि मां प्रतिचोदयन्ति तत् यजामि, तदा पुत्रं भणति - अछे पुत्र ! छत्रेण तदा ते भणन्ति अलं, यदोष्णं भविष्यति तदा कल्पं उपरि कुर्या इति, एवं तानि मुक्त्वा करकवन्तं तत्र तस्य पुत्रो भणति मात्रकेणैव संज्ञाभूमिः गम्यते, एवं यज्ञोपवीतं च मुञ्चति,
Education intol
For any
परीषहा
ध्ययनम्
२
~204~
॥ ९७ ॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः