________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [-]/ गाथा ||४८||
नियुक्ति: [६४...]
प्रत
SON
सूत्रांक ||४८||
४/स्थापकं हेतुमुत्पश्यामः, अघापि स्याद्-असञ्चयेयत्वेऽप्येषां सकलनयसङ्घाहिभिर्नयैर्विचारः, ननु तेषामप्यनेकविधत्वात् 31
पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतानि विहितानि, यत् प्रतिबद्धं सप्तशतारं नयच-14 काध्ययनमासीत् , तत्सङ्ग्राहिणः पुनादश विध्यादयो, यत्रतिपादकमिदानीमपि नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादयो, यावत् तत्सङ्ग्रहेऽपि द्वयमेवेति सङ्घाहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थैव, अय संक्षिप्तरुचित्वादेर्दयुगीनजनानामनेकविधत्वेऽपि सङ्घाहिनयानां द्वयेनैव विचारोन शेषैरिति नानवस्था, ननु द्वयमपि3 द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञान क्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिविधीयते-इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिवन्धनं रूपं तदेव विचारणीयं, तच ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव विचारो न पुनरन्यैरिति । तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवा-18 सिनिवन्धनं, तथा च तल्लक्षणाभिधायिनी नियुक्तिगाथा-"णायंमि गिव्हियत्वे अगिहियमि चेव अत्थंमि। जइयत्वमेव इह जो उपएसो सो णो नाम ॥१॥" अस्याश्चार्थः-'ज्ञाते' बुद्धे 'गिहियधि'त्ति गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधक इत्युक्तं भवति, उक्तं हि-गेज्झो सो कजसाहतो होइ' तस्मिन् , अग्रही-13 तव्यः-तद्विपरीतः, स च हेय उपेक्षणीयश्च, उभयोरपि कार्यासाधकत्वात् , तस्मिंश्च, 'चः' समुचये, 'एव' इति ट्र
१ ग्राह्यः स (यः) कार्यसाधको भवति ।
BRECENTRE
दीप अनुक्रम [४८]
G RESS-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~146~