________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||४१|| नियुक्ति: [६४...]
प्रत सूत्रांक ||४१||
उत्तराध्य. आयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्झविजा पंजलिउडे, वएज्जा न पुणोत्ति य॥४१॥(सूत्रम्) अध्ययनम् बृहद्वृत्तिः ॥ व्याख्या-आचार्यम्' उक्तखरूपम् , उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदा-II
सीनताभिः,-'पुरिसजाएवि तहा विणीयविणयम्मि णत्थि अभिओगो। सेसंमि उ अभिओगो जणवयजाए जहा आसे ॥१॥ इत्यागमात् , कृतबहिष्कोपं वा रट्यप्रदानादिना 'ज्ञात्वा' अवगम्य 'पत्तिएणं'ति आर्षत्वात् प्रतीतिः प्रयोजनमस्खेति प्रातीतिक-शपथादि, अपिशब्दस्य चेह लुप्तनिर्दिष्टत्वात् तेनापि प्रसादयेत् , इदमुक्तं भवति-गुरु
कोपहेतुकमबोध्याशातनामुक्त्यभायादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत्, सर्वमपि वा प्रती-13 दत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा 'पत्तिएणं'ति प्रीत्या साम्नव, न भेददण्डाद्युपदर्शनेन, एतदेवाह-- MI'विध्यापयेत्' कथञ्चिदुदीरितकोपानलानप्युपशमयेत्, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽअलि:-उभय
करमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, प्रकृष्ट वा-भावान्विततयाऽअलिपुटम-12 द्रा स्पेति प्राअलिपुटः, इत्थं कायिक मानसं च विध्यापनोपायमभिधाय वाचिकं वकुमाह-वदेत्' भूयात् न पुन-18 रिति, चशब्दो भिन्नक्रमः, षदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः-कयश्चित् कृतकोपानपि गुरून विध्यापयन् वदेत्
१ पुरुषजातेऽपि तथा विनीतविनये नास्त्यभियोगः । शेषे त्वमियोगो जनपदजाते यथाऽने ॥ १॥
दीप अनुक्रम [४१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~137