________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||२१||
नियुक्ति: [६४...]
प्रत सूत्रांक ||२१||
उत्तराध्य.
भवेत् , 'कदाचिदपि' व्याख्यानादिना व्याकुलतायामपि, किन्तु ?-'त्यक्त्वा' अपहाय 'आसनं पादपुञ्छनादि, धिया अध्ययनम्
राजते धीरः, अक्षोभ्यो वा परीपहादिभिः, 'यत' इति यतो यत्नवान् 'जत्त' ति प्राकृतत्वाद्विन्दुलोपे तस्य च द्वित्वे बृहद्धृत्तिः
यद्गुरव आदिशन्ति तत् 'प्रतिशृणुयात्' अवश्यविधेयतया अभ्युपगच्छेदितियावत् , यद्वा यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, 'यात्रां' संयमयात्रां प्रस्तावादू गुरूपदिष्टां प्रतिशृणुयादिति सूत्रार्थः ॥ २१ ॥ पुनः प्रति-* रूपविनयमेवाऽऽहआसणगओ ण पुच्छिज्जा,णेव सिजागओकया। आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीगडे॥२॥(सूत्रम्)
व्याख्या-आसनगतः' इति आसनासीनो न पृच्छेत् , सूत्रादिकमिति गम्यते, नैव शय्यागत' इति संस्तारकस्थितः, तथाविधावस्थां विनेत्युपस्कारः, 'कदाचिदपि बहुश्रुतत्वेऽपि, किमुक्तं भवति ?-बहुश्रुतेनापि संशये सति न न प्रष्टव्यं, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात् , तथा चाऽऽगमः-"जहाँहिअग्गी जलणं
नमसे, णाणाहुमंतपयाहिसित्तं । एवायरियं उबचिट्ठएज्जा, अणतणाणोवगओऽपि संतो ॥१॥" किं तर्हि कुर्या-12 ट्र दित्याह-'आगम्य' गुर्वन्तिकमेत्य 'उत्कुटुक' इति मुक्तासनः, कारणतो वा पादपुन्छनादिगतः सन् शान्तो वा 'पृच्छेत्' पर्यनुयुजीत, सूत्रादिकमितीहापि गम्यते, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽअलिः-उभयकरमी
१ यथाऽऽहितामिज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥१॥
दीप अनुक्रम [२१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~121