________________
आगम
[भाग-३५] “उत्तराध्ययनानि"-मूलसूत्र
___ अध्ययनं -1, मूलं -1,
(४३)
नियुक्ति: [-]
EC+C+C२५ACCIA
श्रेष्टिदेवचन्द्रलालभाई जैनपुस्तकोद्धार-ग्रन्थाङ्के
अहम् पूर्वोदृतजिनभाषितश्रुतस्थविरसंडब्धानि ।
श्रीमद्भद्रबाहुस्वामिसंकलितनियुक्तियुतानि । श्रीशान्त्याचार्यविहितशिष्यहिताख्यवृत्तियुक्तानि ।
श्रीउत्तराध्ययनानि ।
शिवदाः सन्तु तीर्थशा, विनसवातघातिनः । भवकृपोतो येषां, वाग वरत्रायते नृणाम् ॥१॥ समस्तवस्तुविस्तारे, व्यासर्पत्तलयजले । जीयात् श्रीशासनं जैनं, धीदीपोद्दीसिवर्द्धनम् ॥२॥ यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पना विना । सा देवी संविदे नः स्तादस्तकल्पलतोपमा ॥३॥
For PATRAPVRUIROIN
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्रा४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~12~