________________
मूलाका: १६४०+८८
उत्तराध्ययनानि मूल-सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: १७३१
| पृष्ठांक:
मूलांक:
अध्ययनं | पृष्ठांक: | | मलांक: | | अध्ययनं ०००१ | ०१ विनयसूत्तं
०४०७ | १३ चित्रसंभूतियं ००४९ | ०२ परिषह विभक्ति :
०४४२ | १४ इषकारियं ००९५ / ०३ चातरंगियं
२९० ०४९५ | १५ सभिक्षुकं ०११५ ०४ असंस्कृतं
३८७ ०५११ | १६ ब्रह्मचर्यसमाधि. ०१२८ | ०५ अकाममरणियं । ४६४ ०५३९ | १७ पापश्रमणियं ०१६००६ क्षुल्लकनिर्ग्रन्थियं
०५६० | १८ संयतियं ०१७९ ०७ औरभियं
०६१४ | १९ मृगापुत्रिक ०२०९ ०८ कापिलियं
०७१३ २० महानिर्ग्रन्थियं ०२२८ | ०९ नमिप्रव्रज्या
०७७३ २१ समुद्रपालितं ०२९१ | १० द्रुमपत्रक
०७९७ २२ रथनेमियं ०३२८ | ११ बहुश्रुतपूजा
०८४७ २३ केशीगौतमियं ०३६० | १२ हरिकेशियं
०९३६ | २४ प्रवचनमाता
मुलांक:
अध्ययन | पृष्ठांक: ०९६३ | २५ यज्ञकियं १००७ २६ सामाचारी १०५९ २७ खलंकियं १०७६ २८ मोक्षमार्गगति: १११२ | २९ सम्यक्त्वपराक्रम १९८९ ३० तपोमार्गगति: १२२६ | ३१ चरणविधिः १२४७ ३२ प्रमादस्थानं १३५८ | ३३ कर्मप्रकृत्ति : १३८३ | ३४ लेश्या-अध्ययन १४४४ | ३५ अणगारमार्गगति: १४६५ ३६ जीवाजीवविभक्तिः
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~10