________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [४८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
64545
BAB85
यव्या पुण भत्ती बहुमाणो तह य वणवाओ अ। अरिहंतमाइयाणं केवलणाणावसाणाणं ॥१॥” उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय:-"सामाइयाइचरणस्स सदहाणं तहेव कारणं । सफासणं परवणमह पु-|४|| रजो भब्वसत्ताणं ॥१॥ मेणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलमणोनिरोहो कुसलाण उदीरणं तहय॥२॥” इदानीमौपचारिकविनया, स च सप्तधा,-अभासऽच्छणछंदाणुवत्तणं कयपडिकिई तहय। कारियणिमित्तकरणं दुक्खत्तगवेसणा तय ॥१॥तई देसकालजाणण सब्बत्थेसु तहयणुमई भणिया। उचआरिओ उ विणओ एसो भणिओ समासेणं ॥२॥" तेत्थ अभासक्छणं आएसस्थिणा णिच्चमेव आ
यरियस्स अन्भासे-अदूरसामत्थे अच्छेअब्ब, छंदोऽणुवत्तियब्यो, कयपडिकिई णाम पसपणा आयरिया सुउत्तस्थतदुभयाणि दाहिति ण णाम निजरति आहारादिणा जइयव्यं, कारियणिमित्तकरणं सम्ममत्थपदमहेजाविएण विणएण बिसेसेण वहिअव्यं, तयट्ठाणुढाणं च कायन्वं, सेस भेदा पसिद्धा । उक्तो विनयः, इदानीं
सामायिकाविचरणाना बद्धान तथैव कायेन । संस्पर्शनं प्ररूपणमध पुरतो भव्यसत्यानां ॥१॥ २ मनोवाकायिकविनयः भाचायौदीनां सर्वकालमपि । कुशालमनोनिरोधः कुशलामामुदीरणं तथैव ॥२॥ (१) आयरिमाइंग अवाणपरिस्संताणं सौसा उ आरम्भ जान पायतला ताव परमेण आदरेण विस्थामणं चू. | ३ अभ्यासस्थानं छन्दोऽनुवर्तनं कृतप्रतिकृतिसार । कारितनिमित्तकरणं दुःखातगवेषणं तथा च ॥१॥ ४ तथा देशकालक्षानं साधु तथा चानुमतिर्भ|णिता । औपचारिकस्तु विनय एष भणितः समासेन ॥ १॥ ५ तत्र अभ्यासस्थान आदेशाधिना निख मेवाचार्यस्य अभ्यासे--अदूरासने स्थातव्यम् , छन्दोऽनुवर्तितव्यः, कृतप्रतिकतिनाम-प्रसमा आचार्या सत्रमर्थ तनुभयं वा दास्यन्ति न नाम निर्जरेति आहारादिना यवितव्यं, कारित निमित्तकरणं सभ्ययर्थपदमध्यापिसमस्या विनयेन विशेषेण वर्तितव्यं, तदनुष्ठानं च कर्तव्य, शेषाः मेवाः प्रसिद्धाः ।
दीप अनुक्रम
दश.६
JanElicatatli
बार
~72~