________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [४८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
व्याख्या-तन्त्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति,
उक्तं च-"पावं छिंदह जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं चिसोहई तेण पच्छित्तं ॥१॥ दि तत्पुनरालोचनादि दशधेति, उक्तं च-"आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तवछेअमूल
अणवठ्ठया य पारंथिए व ॥१॥" भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति । उक्तं प्रायश्चित्तं,
साम्प्रतं विनय उच्यते-तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च-"विनयफलं शुश्रूषा गुरुहिशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चावनिरोधः ॥ १॥ संवरफलं तपोबलमथ तपसो
निर्जरा फलं दृष्टम् । तस्मारिक्रयानिवृत्तिः क्रियानिवृत्रयोगित्वम् ॥ २ ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥ ३ ॥" स च ज्ञानादिभेदात् सप्तधा, उक्तं च-"णाणे दंसणचरणे मणवाइकाओवयारिओ विणओ। णाणे पंचपगारों महणाणाईण सद्दहणं ॥१॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणभासोवि अ एसो विणओ जिणाभिहिओ ॥२॥
पापं छित्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ १॥ २ आलोचना प्रतिक्रमणं मित्रं | विवेकस्तथा व्युत्सर्गः । परछेको मूलमनवस्थाप्यं च पाराधिकं चैव ॥१॥ अत एव नात्र चूणांविष स्थानदर्शनम्. ४ ज्ञाने दर्शने चरणे मनोवाकायेषु औपचारिको विनयः । ज्ञाने पचप्रकार: मतिज्ञानादीनां श्रद्धानम् ॥ १॥ ५ भक्तिसावा बहुमानः तदृष्टार्थानां सम्पग्भावनता । विधिमहणमभ्यासोऽपि |च एष विनयो जिनाभिहितः ॥२॥
दीप
SAKCAX
RECRACK
अनुक्रम [१]
~70~