________________
आगम
(४२)
प्रत सूत्रांक
||--||
दीप अनुक्रम
[--]
दशवैकाo हारि-वृत्तिः
॥ २८४ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं / चूलिका [-], मूलं [-] / गाथा ||-|| निर्युक्ति: [ ३७० ], भाष्यं [ ६३...]
अत एवाह--अथ 'कालगतः समाधिनेति 'अर्थ' उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत-आगमोक्तेन विघिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः ॥ ३९ ॥ अत्र चैवं वृद्धवाद: यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति ।।
आनंदसुपायं कासी सिजंभवा तर्हि थेरा जसभद्दस्स य पुच्छा कहणा अ विभाणा संघे ।। ३७१ । 'आनन्दाश्रुपातम्' अहो आराधितमनेनेति हर्षाश्रमोक्षणम् 'अकार्षुः' कृतवन्तः 'शय्यम्भवाः' प्राग्व्याव|र्णितवरूपाः 'त' तस्मिन् कालगते 'स्थविरा:' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः - संसारलेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुता| पञ्च यशोभद्रादीनाम् अहो गुराविव गुरुपुत्र के वर्तितव्यमिति न कृतमिदमस्माभिरिति एवंभूतप्रतिबन्धदोषपरिहारार्थ न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च । 'विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्यूढं किमत्र युक्तमिति निवेदिते विचारणा संधे कालहासदोषात् | प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्येतदित्येवंभूता स्थापना चेति गाधार्थः ॥ ४० ॥ उक्तोऽनुगमः, सास्प्रतं नयाः, ते च नैगमसंग्रह व्यवहार ऋजुसूत्र शब्दसमभिरुदेवम्भूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति । स्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते । इह पुनः स्थानाशून्या
२ विविक्तचर्याचू ला
~579~
॥ २८४ ॥
For P&Personal City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः