________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्तिः )
चूलिका [२], मूलं [१...], / गाथा ||१०-१६||, नियुक्ति: [३६९...], भाष्यं [६३...]
प्रत सूत्रांक ||१०
-१६||
दशवैका मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च मम कृत्यशेष' कर्तव्यशेषमुचितं?, किं शक्यं वयोऽय-18||२ विविक्तहारि-वृत्तिः स्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ १२॥ तथा- चाचूला ॥२८३॥
किं मम स्खलितं 'पर' स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा कचिन्मनाक संवेगापन्नः ?, किं वाऽहमो-IN घत एव स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यम्' आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात्' आगामिकालविषयं नासंयमप्रतिबन्ध करो-3 तीति सूत्रार्थः ॥ १३ ॥ कथमित्याह-'यत्रैव पश्येत् यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'कचित्' संयमस्थानावसरे धर्मीपधिप्रत्युपेक्षणादौ 'दुष्पयुक्तं' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा अथ मानसेनेति, मन एव मानसं, करणत्रयेणेत्यर्थः तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'धीरों' बुद्धिमान प्रतिसंहरेत् प्रतिसंहरति य आत्मानं, सम्यग विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिगुणः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्-'
क्षिमिव खलिन' शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यगविधिम्, एतावताउंशेन दृष्टान्त इति सूत्रार्थः ॥ १४ ॥ यः पूर्वरात्रेत्यायधिकारोपसंहारायाह-यस्य साधोः PI'ईदृशाः' स्वहितालोचनप्रवृत्तिरूपा 'योगा' मनोवाकायव्यापारा 'जितेन्द्रियस्य' वशीकृतस्पर्शनादीन्द्रियक
लापस्य 'धृतिमतः' संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य नित्यं सर्वकालं सामायिकपति-15
दीप अनुक्रम [५३४-५४०]
२८
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~577~