________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||६-१०|| नियुक्ति: [३५८...], भाष्यं [६२...]
(४२)
क्ष्वध्य०
प्रत
सूत्रांक
||६-१०||
दशवैका०1:धुनोति पुराणपापं भावसारया प्रवृत्त्या 'मनोवाकायसंवृतः' तिसृभिर्गुप्तिभिर्गुसो यः स भिक्षुरिति सूत्रार्थः१० सभिहारि-वृत्तिः ॥७॥'तथैवेति पूर्वर्षिविधानेन 'अशनं पानं च प्रागुक्तखरूपं तथा 'विविधम् अनेकप्रकारं 'खाद्य खाद्य
च' प्रागुक्तखरूपमेव 'लब्ध्वा' प्राप्य, किमित्याह-भविष्यति 'अर्थः' प्रयोजनमनेन श्वः परश्वो वेति तद्' अ॥२६६॥
शनादि 'न निधत्ते न स्थापयति खयं तथा 'न निधापपति' न स्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ॥८॥ किं च-तथैवाशनं पानं च विविध खाद्यं खायं च । लन्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह-छन्दित्वा' निमय 'समानधार्मिकान्' साधून भुले, खात्मतुल्य-1 तया तद्वात्सल्यसिद्धः, तथा भुक्त्वा खाध्यायरतश्च यः चशब्दाच्छेपानुष्ठानपरब यः स भिक्षुरिति सूत्रार्थः ॥९॥भिक्षुलक्षणाधिकार एवाहन च 'वैग्रहिकी कलहप्रतिवद्धां कां कथयति, सद्बादकथादिष्वपि न च कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमें पूर्वोक्त
व सर्वकाल 'योगेन' कायवाचनःकर्मलक्षणेन युक्तो योगयुक्ता, प्रतिभेदमौचित्येन प्रवृत्ते तथा 'उप-1X शान्त' अनाकुलः कायचापलादिरहित: 'अविहेठक: न कचिदुचितेऽमादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥१०॥ जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अ। भयभेरवसदसप्पहासे, समसु
॥२६६॥
दीप अनुक्रम [४९०-४९४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~543~