________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३४६], भाष्यं [६२...]
१० सभि
श्वध्य.
दशवैका हारिवृत्तिः ॥२६॥
प्रत
RESS
सूत्रांक
||७..||
णश्चैव' विशुद्धब्रह्मचारी चैव, परिव्राजकश्च-पापवर्जकश्च, श्रमणः पूर्ववत्, निग्रंथः संयतो मुक्त इस्येतदपि पूर्ववदेवेति गाथार्थः ॥ तथा
साहू लहे अतहा तीरडी होइ चेव नायब्यो । नामाणि एवमाईणि होति तवसंजमरयाणं ।। ३४७ ।। साधू रूक्षश्च तथेति निर्वाणसाधकयोगसाधनात्साधुः खजनादिषु स्नेहविरहादूक्षः 'तीरार्थी चैव भवति ज्ञातव्य' इति तीरार्थी भवार्णवस्य, 'नामानि एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि ४ भवन्ति । केषामित्याह-तपःसंयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रतिपादितमेकार्थिकद्वारम् , इदानीं| लिङ्गद्वारं व्याचिख्यासुराह
संवेगो निवेओ विसयविवेगो सुसीलसंसग्गो । आराणा तवो नाणदसणचरित्तविणो अ॥ ३४८ ॥ 'संवेगों मोक्षसुखाभिलाषा, 'निर्वेदः' संसारविषयः, 'विषयविवेको' विषयपरित्यागः, 'मुशीलसंसर्गः शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपो' यथाशक्त्यनशनाद्यासेवन, 'ज्ञान' यथावस्थितपदार्थविषयमित्यादि 'दर्शन' नैसर्गिकादि 'चारित्र' सामायिकादि 'विनयश्च ज्ञानादिविनय इति गाथार्थः । तथा___ खंती अमहवऽजब विमुत्तया तह अदीणव तितिक्खा । आवस्सगपरिसुद्धी अ होति भिक्खुस्स लिंगाई ॥ ३४९ ।। 'क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च 'मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागा
दीप अनुक्रम [४८४..]
SAMSHAN
॥२६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: | भिक्षो: लिङ्गद्वारम् प्रतिपाद्यते
~535~