________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [२], मूलं [१५...] / गाथा ||१२-१६|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||१२१६||
दशवैका० निअच्छंति, जुत्ता ते ललिइंदिआ ॥ १४॥ तेऽवि तं गुरुं प्रअंति, तस्स सिप्पस्स
विनयहारि-वृत्तिः
समाध्यकारणा । सकारंति नमसंति, तुट्टा निदेसवत्तिणो ॥ १५॥ किं पुणं जे सुअग्गाही,
ध्ययनम् ॥२४९॥ अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ १६ ॥
२ उद्देश: एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोहोत्तरविनयफलमाह-'जे आयरिति सूत्र, य आचार्योपाध्याययोः-प्रतीतयोः 'शुश्रूषावचनकरा' पूजाप्र
धानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः 'प्रवर्द्धन्ते' पृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः ॥ १२ ॥ एतच्च मनस्याधाय विनयः कार्य इत्याह'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थं वा परनिमितं वा पुत्रमहमेतद्वाह-द्र यिष्यामीत्येवं 'शिल्पानि कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम् अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः 'इहलोकस्य कारणम्' इहलोकनिमित्त-18 मिति सूत्रार्थः ॥ १३ ॥ 'येन' शिल्पादिना शिक्ष्यमाणेन 'वन्धं निगडादिभिः 'वध कषादिभिः 'घोर' रौद्रंट परितापं च 'दारुणम् एतज्जनितमनिष्टं निर्भर्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'निय-IP॥२४९॥ च्छन्ति' प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भश्वरा राजपुचादय इति
दीप अनुक्रम [४४३-४४७]]
हमल
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~509~