________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१३-१६|| नियुक्ति: [३०८], भाष्यं [६२...]
दशवैका हारि-वृत्तिः ॥२२९॥
।
प्रत
सूत्रांक
||१३-१६||
वा ॥ १३॥ कयराइं अट्ट सुहुमाइं?, जाइं पुच्छिज्ज संजए । इमाई ताई मेहावी,
आचारआइक्विज विअक्षणो॥१४॥ सिणेहं पुप्फसुहमं च, पाणुतिंगं तहेव य । पणगं
प्रणिध्य
| ध्ययनम् बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥ १५ ॥ एवमेआणि जाणिज्जा, सव्वभावेण सं.
२ उद्देश: जए । अप्पमत्तो जए निच्चं, सविदिअसमाहिए ॥ १६ ॥ उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह-'अट्टत्ति सूत्रं, अष्टौ 'सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंविशिष्टानीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषांसातिचारतेति सूत्रार्थः॥१३॥आह-'कयराणि सूत्रं, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः?, अनेन दयाधिकारिण एव एवं विधेषु यत्नमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति । 'अमूनि तानि अनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा से विपर्यय इति सूत्रार्थः ॥ १४॥ 'सिणेहति सूत्रं, 'स्नेह मिति लेहसूक्ष्मम्-अवश्यायहिममहिकाकरकहरत-15 ॥ २२९ ।।
१ सारम्भाणामशक्य वर्जन यस, निरारम्भः सूक्ष्मोपयोगेन वर्णनीयं यत् । सरुण वा सूक्ष्मताभाक्.
दीप अनुक्रम [३६३-३६६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~469~