________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||२-१२|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
आचारप्रणिध्यध्ययनम् उद्देशः
प्रत सूत्रांक ||२-१२||
दशका०ण्ठिते वा 'आसने पीठकादौ न निषीदेत, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य हारि-वत्तिः तां रजोहरणेन निषीदेत 'ज्ञात्वे सचेतना ज्ञात्वा 'याचयित्वाऽवग्रह'मिति यस्य संबन्धिनी पृथिवी तमवन-
हमनुज्ञाप्येति सूत्रार्थः ॥५॥ उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह-'सीओदगं'ति सूत्रं, ॥२२८॥
शीतोदक' पृथिव्युद्भवं सचित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्ततेत्याह-'उष्णोदक कथितोदकं तप्समासुक' तसं सत्प्रामुकं त्रिदण्डोत्तं, नोष्णोदकमात्र, प्रतिगृह्णीयाहत्यर्थ 'संयतः साधु.. एतच सौवीराद्युपलक्षणमिति सूत्रार्थः ॥६॥ तथा 'उदउल्लंीति सूत्रं, नदीमुत्तीणों भिक्षाप्रविष्टो वा वृष्टिहतः 'उदकाम्' उदकबिन्दुचितमात्मनः 'कार्य' शरीरं निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः 'न संलिखेत्' पाणिना, अपितु 'संप्रेक्ष्य निरीक्ष्य 'तधाभूतम्' उदकार्दादिरूपं नैव कार्य 'संघयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥७॥ उक्तोऽष्कायविधिः, तेजाकायविधिमाह-इंगालं'ति सूत्रं, 'अङ्गार' ज्वालार-1 हितम् 'अग्निम्' अयापिण्डानुगतम् 'अर्चि' छिन्नज्वालम् 'अलातम्' उल्मुकं वा 'सज्योति' साग्निकमित्यर्थः,
किमित्याह-नोत्सिचेत् न घयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादः, घनं मिथचालनं, तथा नैनम्-अग्निं 'निर्वाट्रपयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ॥ ८॥ प्रतिपादितस्तेजाकायविधिः, वायुकायविधिमाह
-तालिअंटेणत्ति सूत्रं, 'तालवृन्तन' व्यजनविशेषेण 'पत्रेण' पद्मिनीपत्रादिना 'शाखया' वृक्षडालरूपया
दीप
अनुक्रम [३५२-३६२]]
॥२२८॥
is Etcu
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~467~