________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१२] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सत्राक
[१२]
दीप अनुक्रम [४३]
वा मुमुरं वार्चिा ज्याला वा अलातं वा शुद्धाग्निं वा उल्कां वा, इह अयस्पिण्डानुमतोऽग्निः, ज्वालार-13 हितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चि, प्रतिबद्धवा ज्वाला, अलातमुल्मुकं, निरिन्धन:-शुद्धोऽग्निः उल्का-गगनाग्नि, एतत् किमित्याह-'न उंजेवा' नोत्सिचेत् 'न घटेजा न घयेत् न उज्यालयेतन निर्यापयेत्, तत्रोञ्जनमुत्सेचनं, घट्टनं-सजातीयादिना चालनम. उज्ज्चालन-व्यजनादिभिवजयापादन, निर्वापणं-विध्यापनम्, एतत्खयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन्न घट्येन्नोज्ज्वालयेन्न निर्वापयेत्, तथाऽन्य खत एव उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकपणेण वा हत्यण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेजा न बीएज्जा अन्नं न कुमावेजा न वीआवेज्जा अन्नं फुमंत वा वी१ न टीकाकूला व्याख्यातं परं दीपिकानां व्याख्यानात स्थितिः, अन्यथाऽपिकाये निदेना जाने क्या कोपोऽभविष्यदस्य.
~318~