________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक [८-९]
दीप अनुक्रम [३९-४०]
समणुजाणइ मणेणं एको वायाए विइयो कारणं तइओ. गओ तहओ मूलभेओ।याणि चउत्थो-ण करे ण कारवेइ मणेणं वायाए काएणं इक्को न करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, गओ चउत्थो मूलभेओ । इयाणि पंचमो-ण करेइ ण कारवेइ मणेणं वायाए एकोण करेह करतं णाणुजाणइ
विइओ ण कारवेइ करतं णाणुजाणइ तइओ, एए तिन्नि भंगा मणेणं वायाए लद्धा, अन्नेवि तिन्नि मणेणं पकाएण य लभंति, तहावरेऽवि वायाए काएण य लभंति तिन्नि, एवमेव सव्वे एए नय, पंचमोऽप्युक्तो मूल-13
भेदः । इदानीं षष्ठः-ण करेइ ण कारवेइ मणेणं इको, तहा ण करेइ करतं णाणुजाणइ मणेणं बिइओ, ण कार-1 वेइ करंतं णाणुजाणइ मनसैव तृतीया, एवं चायाए काएणवि तिन्नि तिन्नि भंगा लन्भंति, एएऽवि सब्वे णव, उक्तः षष्ठो मूलभेदः । सप्तमोऽभिधीयते-ण करेइ मणेणं वायाए कारणं एको, एवं ण कारवेद मणादीहिं बिइओ, करंतं णाणुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-ण करेइ मणेणं वायाए एको, मणेणं कारण य बिइओ, तहा वायाए कारण य तइओ, एवं ण कारवेइ एत्थंपि तिन्नि भंगा, एवमेव करतं | णाणुजाणइ एत्यपि तिन्नि भंगा, एए सब्बे णव, उक्तोऽष्टमः । इदानीं नवमः-ण करेइ मणेणं एको, ण कारवह बिइओ, करंतं णाणुजाणइ तइओ, एवं वायाए बिइयं कायेणवि होइ तइयं, एवमेते सब्वेवि मिलिया णव, नवमोऽप्युक्तः । आगतगुणनमिदानी क्रियते-लद्धफलमाणमेयं भंगा उ हवंति अउणपन्नास ।
१ लब्धं फलमानमेतत् भजास्तु भवन्ति एकोनपश्चाशत् ।
पश०२६
~312~