SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [9] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम [३६] अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते! अदिन्नादाणं पञ्चक्खामि, से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवऽन्नेहिं अदिन्नं गिहाविज्जा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वए उवढिओमि सव्वाओ अदिन्नादाणाओ वेरमणं ३॥ (सू०५) उक्तं द्वितीय महाव्रतम्, अधुना तृतीयमाह-'अहावरे' इत्यादि, अथापरमिंस्तृतीये भदन्त ! महावते अदत्तादानाद्विरमणं, सर्व भदन्त! अदसादानं प्रत्याख्यामीति पूर्ववत्, तद्यथा-'ग्रामे वा नगरे वा अरण्ये वा' इति, अनेम क्षेत्रपरिग्रहः, तत्र ग्रसति बुढ्यादीन गुणानिति ग्रामः तस्मिन्, नामिन् करो विद्यत इति। नकरम्, अरण्य-काननादि । तथा 'अल्पं वा वह वा अणु वा स्थूलं वा चित्तबदा अचित्तवद्दा इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्प-मूल्यत एरण्डकाष्ठादि बहु-बज्रादि अणु-प्रमाणतो वज्रादि स्थूलम्-एरण्डकाष्ठादि, CARCISEASSAMSUCCE हर अदत्तादान-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या ~304~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy