________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
[१]
दशवैका इति पोच्यते' प्रकर्षणोच्यते सर्वैरेवतीर्थकरगणधरैरिति प्रयोगार्थः ॥ प्रयोगश्च-विद्यमानकर्तृकमिदं शरीरम् , आ- षड्जीवहारि-वृत्तिः । दिमत्प्रतिनियताकारत्वात् , घटवत् । आह-इदं त्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिनः परमध- निकाध्य.
माण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम् ?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्याप- जीवस्वरूप ॥१४२॥
नार्थम्, तथाहि-त्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मों वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्टो जीवनिकाओ तसकाउत्ति पचह, एस ते जीवाभिगमो भणिओ, इयाणि अजीवाभिगमो भण्णइ-अजीचा दुविहा, तंजहा-पुरगला य नोपोग्गला य,
पोग्गला छविहा, तंजहा-सुहममुहुमा सुहुमा सुहुमबायरा बायरसुहमा बायरा बायरवापरा । मुहु-II ४मसुहमा परमाणुपोग्गला, सुहमा दुपएसियाओ आढत्तो जाव सुहुमपरिणओ अणंतपएसिओ खंधो, सुह-/
मवायरा गंधपोग्गला, बायरसुहुमा वाउक्कायसरीरा, बादरा आउकायसरीरा उस्सादीणं, बायरबायरा तेउवणस्सइपुढवितससरीराणि । अहवा चउब्विहा पोग्गला, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोग्गला,
SXSASAR
RASACX
अनुक्रम [३२]
१ एष खलु षष्ठो जीवनिकायः त्रसकाब इति प्रोच्यते, एष तुभ्यं जीवाभिगमो भणितः, इदानीमजीवाभिगमो भव्यते-भजीवा द्विविधाः, तद्यथा-पुलाव नोपुद्गलाष, पुद्गलाः षडियाः, सबधा--सूक्ष्मसूक्ष्माः सुक्ष्माः सक्ष्मवादरा बादरमुक्ष्मा बादरा बादस्या
ब्धी यानरसूक्ष्मपरिणतोऽनन्तप्रदेशिकः स्कन्धः, सूक्ष्मबादरा गन्धपुरलाः, बादरसूक्ष्मा वायुकायशरीरागि, बादरा बकायशरीराणि अवश्यायादीनां, बादरबादरा-IR॥१४॥ |स्तेजोवनस्पतिचीत्रसशरीराणि । अथवा चतुर्विधाः पुरलाः, तबया-स्कन्धाः स्वन्धवेशाः स्कन्यप्रदेशात परमाणपदकाः ।
~295