SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक -1, मूलं [१] / गाथा ||१५...|| नियुक्ति: २२५], भाष्यं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक re दशवैका रणविभागाभावात न खलु जीवस्य पटादेरिव तन्वादिकारणविभागोऽस्ति, कारणाभावादेव । एवं कारण- पद्धजीवहारि-वृत्तिः विनाशाभावेऽपि योज्यं, तथा बन्धस्य-ज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात्-हेतुत्वानुपपत्ते, ब-ICIT निकाध्य न्धस्येति वध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्श-जीवस्वरूपं ॥ १२८॥ नार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव 'अप्रादुर्भावादविनाशाच' अप्रादुर्भावेऽनुत्पत्ती || सत्यामविनाशाच हेतोः जीवस्य नित्यत्वं, नित्यस्वादमूर्तत्वम्, अमूर्तत्वाच देहादन्यत्वमिति प्रतिपत्त्यानुगु-I ण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकारः-'जीवस्स सिद्धमेवं, निश्चत्तममुत्तमन्नत' इति | गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासं तावद्द्वाराणि व्याख्याय पश्चानियुक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो च । तज्जीवतस्सरीरियमयघायथं इमं भणियं ॥ ३७॥ भाष्यम् ॥ व्याख्या-अन्यो देहादिति द्वारमधुना, तदेतद्व्याख्यायते-अन्यो देहात्, जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरभ्यूयः, न चासिद्धोऽयं, मृतदेहेऽदर्शनात्, प्रयोगफलमाह-तज्वीवतच्छरीरवादिमतविघातार्थम् 'इदं प्रयोगरूपं भणितमिति गाथार्थः॥ प्रयोगान्तरमाह देहिं दियाइरित्तो आया खल तदुबलवभत्थाणं । तविगमेऽवि सरणओ गेहगवक्खेहिं पुरिसो व्व ॥ ३८ ॥ भाष्यम् ।। १ नियुलिमूलधारापेक्षणा संग्रहीतानाचका गाथा नियुक्तिः, तस्याश्च यविवरण तद्भाष्य, कर्त्ता वनयोरेफ एलोभयोरपीति बि.प. HASEENERY अनुक्रम [३२] ॥१२८ ~267~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy