________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
1-25
कर
सूत्रांक
%
||११..||
दीप अनुक्रम
त्यादि, दर्शनर्द्धि: प्रशमादिरूपा, तथा-"सम्मरिट्ठी जीवो विमाणवण बंधए आउं । जइवि ण सम्मत्त-11 जदो अहव ण बद्धाउओ पुब्बि ॥१॥” इत्यादि, उपदिश्यते-कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति गाथार्थः । उक्ता संवेजनी, निर्वेदनीमाह-पापानां कर्मणां चौर्यादिकृतानामशुभवि
पाक:-दारुणपरिणामः कथ्यते यत्र-यस्यां कथायामिह च परब च लोके-इहलोके कृतानि कर्माणि इहलोक माएवोदीर्यन्ते इति, अनेन चतुर्भगिकामाह, कथा तु निवेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निर्वेदनी राएष गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम्-इयाणि निश्वेयणी, सा थउब्धिहा, तंजहा
इहलोए दुचिपणा कम्मा इहलोए चेव दुहविवागसंजुत्ता भवन्तित्ति, जहा चोराणं पारदारियाणं एवमाइ|| पाएसा पढमा निब्वेयणी, इयाणिं पिइया, इहलोए दुचिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, कहं ?,
जहा नेरइयाणं अन्नम्मि भवे कयं कर्म निरयभवे फलं देइ, एसा बिइया निब्वेयणी गया, इयाणी तइया, परलोए दुचिपणा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं ?, जहा बालप्पभितिमेव अंतकुलेसु उप्पन्ना
१ सम्यग्दमिजावो विमानवजैन यनाव्यायुः । यदि नैव यकसम्यक्त्वोऽथवा न पूर्व बदायुष्कः ॥१॥ २६दानी निवेदनी, सा चतुर्विधा, तयथा--- खोके दुधीर्णानि कमागि इहलोक शुव दुःखविपाकसयुक्तानि भवन्तीति, यथा चौराणी पारदारिकाणा एवमायेषा प्रथमा निरनी, इदानी द्वितीया -इहलोक दुम्बीणानि कर्माणि परलोके दुःखविपाकसंयुलानि भवन्ति, कथं ?, यथा नैरविकैरन्यस्मिन् भये कृतं कर्म निरयभवे फलं ददाति, एषा द्वितीया निवेदनी गता, पानी तृतीया, परलोके दुधीर्णागि कमाणि इहलोके दुःखविपाकसंयुक्तानि भवन्ति, कय !, यथा यास्याप्रमत्येवान्तकुलेषरपन्नाः
[१६..]
~236~