________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| नियुक्ति: [१७८], भाष्यं [४...]
(४२)
प्रत
सूत्रांक
||११..||
अथ तृतीयाध्ययनं क्षुल्लिकाचारकथाख्यं ॥ व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानी क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं,
इह तु सा धृतिराचारे कार्या नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तश-"तस्यात्मा संपतो दयो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥१॥” इत्यनेनाभिसम्बन्धेनाया
तस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे क्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लक-12 निक्षेपः कार्य:, आचारस्य कथायाश्च, महदपेक्षया च क्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव महदभिधित्सुराह
नामंठवणादविए खेते काले पहाण पइभावे । एएसि महंताणं पडिवखे खुडया होंति ॥ १७८॥ पइखुट्टएण पगयं आयारस्स उ चउकनिक्खेवो । नामंठवणादधिए भावायारे य बोडब्बे ॥ १७९ ॥ नामणधावणवासणसिक्खावणसुकरणाविरोहीणि । दुव्याणि जाणि लोए दव्वायारं वियाणाहि ।। १८०॥ नाममहन्महदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः,क्षेत्रमहल्लोकालोकाका
दीप अनुक्रम
[१६..]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
अध्ययनं -३- "क्षुल्लिकाचारकथा" आरभ्यते
~210~