________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
अत्रापि चादिशब्दादू गणधरादिपरिग्रहा, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च भाषमनोऽधि18|कृत्याहंदूदृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उस्कृष्टं मङ्गलं यथाऽहंदादयस्तथा च
देवाविपूजितो धर्म इत्युपनयः, तस्मादेवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं राषयषद्वयं सूरात्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण ।। ८८॥ साम्प्रतमेत्तानेवावय४ वान सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह
धम्मो गुणा अहिंसाइया छ ते परममंगल पइना । देवावि लोगपुज्जा पणमंति सुधम्ममिइ हेऊ ॥ ८९ ॥ II व्याख्या-'धर्म' प्राग्निरूपितशब्दार्थः, स च क हत्याह-गुणा अहिंसादयः, आदिशब्दात् संयमतपाप
रिग्रहः, तुरेवकारार्थः, अहिंसावय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधर नरपतिपरिग्रहः, लोकपूज्या' लोकपूजनीयाः प्रणमंति' नमस्कुर्वन्ति, कम् ?-'सुधर्माणं' शोभवधर्मकाव्यवस्थितमिति, अर्थ हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः ॥ ८९॥
दिलुतो अरहंता अणगारा य बहलो उ जिणसीसा । बत्तणुवते नजर जं नरवइणोऽवि पणमंति ॥ ९॥ | ब्याख्या दृष्टान्त प्राग्निरूपितशब्दार्थः, स चाशोकायष्टमहामातिहार्यादिरूपां पूजापहन्तीत्यर्हन्त:, तथा अनगाराच बहव एव जिनशिष्या इति, न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारं-वयेषां पिचत्त इति
৭ নম্বল ঘুৰীৰখালাসি ৰা,
दीप अनुक्रम
~134~