________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८६], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
| यापकहे
दीप
दशवैकार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्ध तु पूर्ववदेवेति गाथाक्षरार्थः॥ दुमपुहारि-वृत्तिः भावार्थ तु यथावसरं स्वयमेव वक्ष्यति ॥८६॥ तत्रायभेदव्याचिख्यासयाऽह
पिका उम्भामिगा व महिला जावगहेडेमि उंटलिंडाई । ॥५ ॥
I गाथादलम।व्याख्या-असती महिला, किम् ?-यापयतीति यापकःयापकश्चासौ हेतुश्च यापकहेतुः तस्मिन् उ-IN| तावुष्टलिदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः।। भावार्थः कथानकादबसेयः, तच्चेदं ण्डिका कथानकम्-एगो वाणियओ भजं गिण्हेऊण पच्चंतं गओ, पाएण वीणदव्वा धणियपरद्धा कयावराहा या पचंतं
सेवंती पुरिसा दुरहीयविजा यशासा य महिला उम्भामिया, एगमि पुरिसे लग्गा, तं वाणिययं सागारिपंति ४ चिंतिऊण भणइ-वच वाणिज्जेण, तेण भणिया-किं घेतूण वचामि?, सा भणइ-उद्दलिंडियाओ घेत्तुणं वच से उज्जणि, पच्छा सो सगडं भरेत्ता उजेणिं गतो, ताए भणिओ य-जहा एकेकयं दीणारेण दिजहत्ति, सा चिंतेइ P-वरं खु चिरं खिप्पंतो अच्छउ, तेण ताओ चीहीए उड्डियाओ, कोइ ण पुच्छह, मूलदेवेण दिहो, पुच्छिओ य,
१एको वणिर मायाँ गृहीत्वा प्रत्यन्त यतः,-प्रायेण क्षीणद्रव्या (धनिकापरासाः) धनिकप्रारब्धाः कृतापराधाच । प्रसन्त सेवन्ते पुरुषा दुरधीत विद्याशा१॥ सा च महिला उद्भामिका, एकस्मिन् पुरुष लगा, तं वणिज सापारिकमिति चिन्तयित्वा भणति-व्रज वाणिज्येन, तेन मणिता-कि गृहीत्वा बजामि !, सा भपातिउष्ट्रलिण्डिका गृहीत्वा प्रजोजविनी, पश्चात व शकटं भृत्योनयिनी गतः, तथा भणितश्च यथैकेकिकां दीनारेण दद्या इति, सा चिन्तयति-वरमेव चिरं (क्षिप्यन्)
॥ ५७॥ प्रतीक्षमाणस्तितु तेन ता वीभ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन रणः, पृष्टव,
अनुक्रम
~125