________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११६] » “नियुक्ति: [१८] + भाष्यं [१८] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु-18
प्रत गाथांक नि/भा/प्र ||२८||
दीप
व्याख्या-यत्किमपि 'द्रव्यम् ' उपलादिकम् 'उदकादिषु' उदकदुग्धादिषु मध्ये लिप्तं सत् 'भारेण' स्वस्य गुरुतया अयो। अधाकर्मतेर्मळयगि- ब्रजति, तथा 'जं चेति' यच 'सीईए प्रति निश्रेण्या रज्ज्वा वा अवतरणं पुरुषादेः कूपादौ मालादेवो भुवि ततः अधोऽधो वजनम-3 ताहेतुः रीयावृत्तिः |वतरणं वा द्रव्याधःकर्म, द्रव्यस्य-उपलादेरधः-अधस्ताद्मनरूपमवतरणरूपं चा कर्म द्रव्याधाकमेति व्युत्पतेः ॥ सम्पति भावाध:कम्मेराणोऽवसरः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्र आगमतोऽधःकर्मशब्दार्थशाता तब चोपयुक्तः, नोआगमत आह
संजमठाणाणं कंडगाण लेसाठिईविसेसाणं । भावं अहे करेई तम्हा तं भावहेकम्मं ।। ९९ ॥
व्याख्या-संयमस्थानानां वक्ष्यमाणानां 'कण्डकानां सङ्ख्यातीतसंयपस्थानसमुदायरूपाणाम् , उपलक्षणमेतत् पदस्थानकानां संयमश्रेणेय, तथा लेषानां तथा सातवेदनीयादिरूपशुभप्रकृतीनां सम्बन्धिना स्थितिविशेषाणां च सम्बन्धिषु विशुद्धेषु विशुद्धतरेषु । स्थानेषु वर्तमान सन्तं निजं 'भावम् ' अध्यवसायं यस्मादाधाकर्म भुञ्जानः साधुरधः करोति-हीनेषु हीनतरेषु स्थानेषु विषते तस्मानदाधाकम्में भावाधाकर्म, भावस्य-परिणामस्प संयमादिसम्बन्धिषु शुभेषु शुभतरेषु स्थानेषु वर्तमानस्य अध:-अधस्तनेषु हीनेषु| दीनतरेषु स्थानेषु कर्म-क्रिया यस्मात्चद्भावाध:कर्मेति व्युत्पत्तेः ।। एनामेव गाथा भाष्यकद् गाथात्रयेण व्याख्यानयतितत्थाणता उ चरित्तपज्जवा होति संजमट्ठाणं । संखाईयाणि उ ताणि कंडगं होइ नायव्वं ॥२८॥
॥३८॥ संखाईयाणि उ कंडगाणि छठ्ठाणगं विणिहिट्ठ । छट्ठाणा उ असंखा संजमसेढी मुणेयध्वा ॥ २९ ॥ किण्हाइया उ लेसा उक्कोसविसुद्धिठिइबिसेसाओ। एएसि विसुद्धाणं अप्पं तग्गाहगो कुणइ ॥ ३० ॥ (भा०)
अनुक्रम [११६]
N
IRam
अत्र मूल संपादने २८' इत्यादि भाष्य क्रमांकनं स्खलनत्वात् मुद्रितं दृश्यते तेषां क्रमाकनं १९, २०, २१ एव भवति
~87