________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [११०] .→ “नियुक्ति: [९५] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||९५||
दीप
पिण्डनियु- आधाकर्म तन प्रतिश्रवणं तथा आधाकम्पभोक्तृभिः सह संवसन-संवासः तद्वशात् शुद्धाहारभोज्यपि आधाकर्मभोजी द्रष्टव्यः, या हि |आधाकमैं
मलयगि- तैः सह संवासमनुमन्यते स तेपामाधाकर्मभोक्तृत्वमप्यनुमन्यते, अन्यथा तैः सह संवसनमेव नेच्छेन्, अन्यच संवासवशतः कदाचिदा, काथिकानि रीयादृत्तिःधाकर्मगतमनोज्ञगन्धाघ्राणादिना विभिन्नचित्तः सन् स्वयमप्याधाकर्मभोजने प्रवर्चेत, ततः संवास आधाकर्मदोपहेतुत्वादाधाकर्म उक्तः
समिक्षपाश्च तथा 'अनुमोदनम् ' अनुमोदना-आधाकर्मभोक्तृपश्चंसा, साऽपि आधाकर्मसमुत्यपापनिबन्धनत्वादाधाकर्मप्रवृत्तिकारणत्वाच आधाकम्मति उक्तं, अमीपां च प्रतिपेवणादीनामाधाकर्मत्वमात्मकर्मरूपं नाम प्रतीत्य वेदितव्यं, तथा च वक्ष्यति-'अचीकरेइ कंपमित्यादि।
इह आधाकम्भेति शब्दार्थविचारे आधया कर्म आधाकर्मेत्युक्तं, साऽपि चाधा नामादिभेदाचतुर्दा, तद्यथा-नामाधा स्थापनाधा द्रव्याधा || भावनाधा च, तत्र नामाधा स्थापनाचा द्रव्याधाऽपि च आगमतो नोआगमतश्च शरीररूपा भव्पशरीररूपा चैषणेव भावनीया, शरी-|| नरभव्यशरीरव्यतिरिक्तां तु द्रव्याधामभिधित्मुराह
धणुजुयकायभराणं कुडुंबरज्जधुरमाइयाणं च । खंधाई हिययं चिय दध्वाहा अंतए धणुणो ॥ ९६ ॥ ____ व्याख्या-इह द्रव्याधायां विचार्यमाणायामाधाशब्दोऽधिकरणप्रधानो विवक्ष्यते आधीयतेऽस्यामित्याधा, आश्रय आधार इत्यनाशान्तरं तत्र 'धणु 'चि धनुः चापं तदाधा-आश्रयः प्रत्यश्चाया इतिसामर्थ्यागम्यते, 'यूपः' प्रतीतः, 'काय' कापोती यया पुरुषाः स्कन्धा-16 रूढया पानीयं वदन्ति 'भरा' यवसादिसमूहः, तथा 'कुटुम्ब' पुत्रकलबादिसमुदायः, 'राज्य' प्रतीतं, तयोः घू:-चिन्ता आदि-18
॥३६॥ शब्दान्महाजनधूम्प्रभृतिपरिग्रहः, तेषां च यथासङ्खचं द्रव्याधा-द्रव्यरूप आधारः स्कन्धादि हृदयं च, तत्र स्कन्धो बलीवदोदिस्कन्धो नरादिस्कन्धश्च परिगृह्यते, आदिशब्दागन्यादिपरिग्रहः, तत्र यूपस्य द्रव्याधा द्रव्यरूप आश्रयो वृषभादिस्कन्धः, स हि यूपस्तत्रा-10
अनुक्रम [११०]
~83~