________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [१०८] .. "नियुक्ति: [१३] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिन्डनियु- मलयागि- रीयातिः
प्रत गाथांक नि/भा/प्र ||९३||
दीप
यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं ९, तथा परिवर्तितं यत्साधुनिमित्तं कृतपरावर्त १०, तथा अभिहृतं यत्साधुदानाय उदमदोषास्वग्रामात्परग्रामाद्वा समानीतम्, अभि-साध्वभिमुख हृतं-स्थानान्तरादानीतम् अभिहृतमिति व्युत्पतेः, ११, तथा उद्भेदनम् उद्भिव- आधाकसाधुभ्यो घृतादिदाननिमित्तं कुतुपादेमुखस्य गोमयादिस्थगितस्योद्घाटनं तयोगाद्देयमपि घृतादि उद्भिनं १२, तथा मालात-पश्चादेर- मोद्याः पहृत-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं १३, तथा आच्छिद्यते-अनिच्छतोऽपि भृतकपुत्रादेः सकाशात्साधुदानाय परिगृह्यते यत् । तदाच्छेद्य १४, तथा न निसृष्टं सबै स्वापिभिः साधुदानार्थमनुज्ञातं यत् तदनिसष्टं १५, तथा अधि-आधिक्येन अवपूरणं स्वाथेदत्ताद्रहणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्धयर्थ भाचुर्येण भरणम् अध्यवपूरः, स एव स्वार्थिककमत्ययविधानादध्ययपूरकः तद्योगाद्वक्ताद्यप्यध्यवपूरका, पोडश उद्रमदोषाः ॥ तदेवमुक्तान्युद्गमदोषनामानि, सम्पति ' यथोद्देशं निर्देश' इति न्यायात्पथमत आधा-18|| कर्मदोष व्याचिख्यासुस्तत्मतिबद्धद्वारगाथामाहत्वाभावेनाव्ययसम्बन्धित्वामुक्तं स्यादेलुप् , अत्युथैस: पुरुषस्येत्यादौ तु न स्यादेर्लुप् , अतिक्रान्तादिसम्बन्धित्वेनाव्ययसम्बन्धित्वाभावात, नन्वेव-: मुचैः पुरुषस्येत्यादावपि स्यादेलन प्राप्नोति, अत्रापि पुरुषलक्षणान्यपदार्थसम्बन्धिस्यादिभावात्, नैवम्, अत्रापि स्वादेरुचैराद्यव्ययसम्बन्धित्वात्, यी एसोचैःशब्देन विशेषणसवा पुरुषलक्षणोऽन्योऽयं उच्यते तस्यैव हि सम्बन्थ्यत्र स्यादिः, एवमपमित्यमित्यादावपि नाव्ययसम्बन्धित्वाभावात्स्यादे-1|| लप्, अपमित्येत्यनेन प्राकालविशिष्टं भूयोऽपि तव दास्यामीत्येवमभिधानमात्रं यदि प्रोच्यते तथा हि स्यादव्ययसम्बन्धिलं स्यादेः, न त्वेवमत्र, अपमित्येत्यस्य भूयोऽपि तब दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते तस्यान्नादेरभिधानात् , तेनात्र अपमित्यदोषसम्बन्धी स्यादिन तुला
कालविशिष्टभूयोऽपि तब दास्यामीत्यर्थाभिधायिनोऽपमित्येति क्वान्तस्य, यथा 'प्रसज्यस्तु निषेधकदि त्यत्र प्रसङ्गत्वेत्यर्थस्य प्रसज्येत्यस्य सम्ब-18| न्धित्वाभावात्स्यादेन लुप्, प्रसज्यप्रतिषेधेतिसमाससम्बन्धित्वात्स्यादेः ।
अनुक्रम [१०८]
Halinrary.org
~81~