________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८] » “नियुक्ति: [१३] + भाष्यं [१५...] + प्रक्षेपं . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५३||
दीप
पिण्डनियु- अह मीसओ य पिंडो एएसि चिय नवण्ह पिंडाणं । दुगसंजोगाईओ नायव्यो जाव चरमोत्ति ॥ ५३ ॥ पिण्डनिक्षेपे क्र्मळयगि
मिश्रपिण्डः रीयावृत्तिः
व्याख्या-अथेत्यानन्तर्ययोतने, केवलपृथिवीकायादिपिण्डाभिधानानन्तरं मिश्रकपिण्डो व्याख्यायते इति द्योतयति, "मिश्रका
सजातीयविजातीयद्रव्यमिश्रणात्मकः पिण्डः एतेषामेव नवानां पिण्टानां द्वयादिसंयोगात्मको ज्ञातव्याः, तयथा-पृथिवीकायोऽप्कायोति ॥ २१॥ द्विकसंयोगे प्रथमो भङ्गः, पृथिवीकायस्तेजस्काय इति द्वितीयः, एवं द्विकसंयोगे षट्त्रिंशद्भङ्गा भावनीयाः, तथा त्रिकसंयोगे पृथिवीकायो
कायस्तेजस्काय इति प्रथमो भगः पृथिवीकायोडप्कायो वायुकाय इति द्वितीयः एवं त्रिकसंयोगे चतुरशीतिकाः, तथा चतुष्कसंयोगे| पृथिवीकायोऽकायस्तेजस्कायो वायुकाय इति प्रथमो भङ्गः, पृथिवीकायोऽप्कायस्तेजस्कायो वनस्पतिकाय इति द्वितीयः, एवं चतुष्कसंयोगे पदिशं शतं भङ्गानां भावनीय, पञ्चकसंयोगेऽपि पड़िशं शतं, पडसंयोगे चतुरशीतिः, सप्तकसंयोगे पढ़िशव , अष्टकसंयोगे नव, नवकसंयोगे एकः, सर्वसङ्ख्यया भङ्गानां पञ्च शतानि यधिकानि, एतेषां च भङ्गानामानयनामियं करणगाथा, “ उभयमुहं रासिदुर्ग विडिल्लाणंतरेण भय पढमं । लदह रासिविभत्ते तस्सुवरि गुणितु संजोगा ॥१॥ अस्याक्षरगमनिका-दह नवानां पदानां यादि
संयोगभङ्का आनेतुमभिप्रेतास्ततस्तावत्प्रमाणो द्वौ राशी उभयमुखौ स्थाप्येते, स्थापना चेयं अकस्योपरि नवका, तत एक-18 18|कसंयोगे नव भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारः, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् , ततोऽधस्तने राशी पर्यन्तव-| मार्जिन एककस्थानन्तरेण विकलक्षणेनोपरितनराशौ प्रथममईं नवकरूपं भजेत्-तस्य भागहारं कुर्यात, ततो लब्धाः सादोश्चत्वारः, तेन च सा-18|॥ २१ ॥
चतुष्केणाधोराशिनोपरितने प्रथमेऽङ्के विभक्ते लब्धेन तस्य द्विकलक्षणस्याङ्कस्योपरितनमङ्कमष्टकलक्षणं गुणयेत्-ताइयेत, जाता पत्रिंशत्र, इत्थं च गुणयित्वा 'संयोगाः संयोगभना वाच्याः, यथा द्विकसंयोगे भङ्गाः पदत्रिंशदिति, ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपा-1
अनक्रम
~53