________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०] » “नियुक्ति: [३९] + भाष्यं [११...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुकेमेलपगि-1 रीयावृत्तिः
पिण्डनिक्षेपे वातकायः
प्रत गाथांक नि/भा/प्र ||३९||
॥१७॥
दीप
सवलय घणतणुवाया अइहिम अइदुहिणे य निच्छयओ। वबहार पाइणाई अताई य अचित्तो ॥३९॥
व्याख्या-सह वलयैर्वर्तन्ते इति सवलया ये 'पणतणुवाय 'त्ति वातशब्दः प्रत्येकमभिसम्बध्यते, घनवातास्तनुवाताच, किमुक्तं भवति?-ये नरकपृथिवीनां पार्थेषु घनवातास्तनुवाता वा वलयाकारेण व्यवस्थिता वलपशब्दवाच्याः, ये च नरकथिवीनामेवाधस्ताद् धनवातास्तनुवाताच, तथा ' अइहिम अइदुर्बिणे अति अतिशयेन हिमे निपतति अतिशयेन च 'दुर्दिने मेघतिमिरे मेधैर्गगनमण्डलस्याऽsच्छादने ये वायवः, एष सर्वोऽपि वायुकायो निश्चयतः सचित्तः, अतिहिमातिदुर्दिनाभावे तु या 'प्राचीनादिवातः । पूर्वादिदिग्वातः स व्यवहारतः सचित्ता, यस्तु 'आक्रान्तदिकः' आक्रान्तपनादिसमुत्थप्रभृतिकः पञ्चभकारो वक्ष्यमाणस्वरुपः सोऽचित इति ।। आक्रान्तादिस्वरुपमेवाह
अकंतर्धतघाणे देहाणुगए य पीलियाइसु य । अच्चित्त वाउकाओ भणिओ कम्मट्टमहणेहिं ॥ ४० ॥
व्याख्या-आक्रान्ते-पादेनाकान्ते कर्दमादी यो बातश्चिदिति शब्दं कुर्वन् समुच्छलति, यश्चाध्माते मुखबातभृते इत्यादौ वर्तते यो वा 'घाणे' तिलपीडनयन्त्रे तिलपीडनवशात्सशब्दं विनिर्गच्छन्नुपलभ्यते, यश्च 'देहानुगतः' शरीराश्रितः, उच्छासनिःश्वासबातनि-1 सगरूपः,' पीलितं' सजलं निश्चोत्यमानं वस्त्रादि, आदिशब्दात्तालसन्तादिपरिग्रहः, तेषु च यः सम्भवति वातः एष पञ्चपकारोऽपि वातः कर्माष्टकमधनैरचित्ता प्रतिपादितः ।। सम्पति मिश्र वायुकार्य प्रतिपिपादयिषुटत्यादिस्थस्याचित्तवातकायस्प जले स्थितस्य क्षेत्रमाश्रित्य स्थलस्थितस्य (च) कालमाश्रित्याचित्तादिविभागमाह
अनुक्रम
[५०]
~45